SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ કથાનકોશ અને તેના કર્તા શ્રી દેવભદ્રસૂરિ | [ ૧૯૫ उच्चेः शाखासहस्त्रैः परिकलितवपुः पात्रपूरान्वितोऽसौ, चित्रं छिद्रन यस्मिन्नघजडकलितो नैव युक्तो न हीनः ॥२॥ तस्मिन् क्ष्माभृति...ययनोदया...नमलक्षणाभिदुरि......सा......स ।।३।। .................क्तो, मोढेरके वीरजिनस्य भक्तः । अगण्यपुण्योपचितोऽत्र शस्यो, देदाख्यसाधुः स्त्रजन कमान्यः ॥ ४ ॥ तस्यात्मजो देल्हणनामवेय, औदार्यधैर्यादिगुणैरमेयः । कलत्रमेतस्य बभूव धन्या, दानक......रिरेव...... ॥ ५ ।। .........प्रभूता................................. । .......तदानशीलोछीते मिमीतेत्फलयेतनूजे ॥ ६ ॥ आद्याऽऽदिमस्याजनि देल्हुकाख्या, कान्तऽभवद्धाइणिका द्वितीया। पुत्रोऽपरस्याः किल राजदेवो, ज्येष्ठः कनिष्ठोऽजनि कामदेवः ॥ ७॥ राजदेवस्य तो.............................. । ............................................ ॥ ८॥ ना...कामा विदिता प्रशान्ता, पतिव्रता थेहडसाधुकान्ता । विख्यातवंशा पतिभक्तिरक्ता, दोषविमुक्ता कुलधर्मयुक्ता ॥६॥ ...शुभं सुम......समा..................... । तस्य प्रणाम......तकामरामदेव इति निर्मितन ॥ १०॥ ........................वुवर्तिकाः ॥११॥ प्रथमा विजयिणि म, द्वितीया भोलिकाभिधा । शम्भूदेवो विनीतोऽस्ति, भोलीपुत्रः............॥ १२ ।। पत्नी कल्हू रामदेवस्य दक्षा प्रत्यक्षेयं दृश्यते शुद्धपक्षा । भर्तुर्भक्ता शुद्धशीला विनीता, जाता चेयं रामचन्द्रस्य सीता ॥ १३ ॥ मालवमंडलमध्ये........................भूपाल... । ............णोपाजितसंतत पाण्डित्यं रामदेवो यम् ॥ १४ ॥ जिनेन्द्रदेवाल [य]पौषधे च, वापीसरःकूपनिपानकानि । नवीन-जीर्णोद्धरणेषु नित्यं सदोद्यतः पण्डितरामदेवः । १५ ॥ षड्दर्शने पूजनबद्धकक्षः, दाने च दीनोद्धरणे च दक्षः । सन्न्यायमार्ग कृतशुद्धपक्षः..................... ॥ १६ ॥ ..................श्री.........हें कुलगोत्र...... । प्रसादमासाद्य वटदुरीत्या आचन्द्रसूर्यं शतशाखमेतु ॥ १७ ॥ त ......सुरयो मान्याः, श्रीश्रीपरमेश्वराः ।। तत्पादाम्बुजरवयः, श्रीजगश्चन्द्रसूरयः (?) ॥ १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy