SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ થારનકાશ અને તેના કર્તા શ્રી દેવભદ્રસૂરિ Jain Education International तव्वय सिरिसुमइवायगाणं विशेयलेसेणं । गणिणा गुणचंदेणं रइयं सिरिवीरचरियमिमं ॥ ५६ ॥ जाओ तीसे सुंदरविचित्तलक्खणविराइयसरीरो । जेट्टो सिद्धो पुतो बीओ पुण वोरनामो ति ।। ७५ ।। तेहि तित्थाहि परमभत्तिपव्त्रस्समुव्वहंतेहिं । वीर जिणवरियमेयं कारवियं मुद्धबोहकरं ॥ ८० ॥ नंदसिरुिद्द १९३६ संखे वोक्कंते विक्कुमाओ कालम्मि । जेस्स सुद्धतइयातिहिम्मि सोमे समत्तमिमं ॥ ८३ ॥ गुणचन्द्रीय- देवभद्रीयमहावीरचरितप्रशस्तिः ॥ 'चंदकुले गुणगणवद्ध माणसिरिवद्धमाणसूरिस्स । सीमा जिणेसरो बुद्धिसागरो सूरिणो जाया ॥ १ ॥ ताण जिणचंदसूरी सीसो सिरिअभयदेवसूरि वि । रवि - ससहर व्व पयडा अहेसि सियगुणमऊहेहिं ॥ ३ ॥ तेसि अस्थि विणेओ समत्य सत्यत्यपारपत्तमई । सूरी पसन्नचंदो न नामओ अत्थओ वि परं ॥ ४ ॥ तस्सेवगेहि सिरिसुमइवायगाणं विणेयलेसेहिं । सिरेिदेवभद्दसूरीहिं एत रइओ कहा कोसो ॥ ५ ॥ संघधुरंधर सिरिसिद्ध-वीरसेट्ठीण वयणओ जेहिं । चरियं चरिमजिणिदस्स विरइयं वीरनाहस्स ॥ ६ ॥ परिकम्मिऊण विहियं जेहिं सइ भव्वलोगपाउग्गं । संवेगरंगसालाभिहाणमा राहणारयणं ॥ ७ ॥ वसुबारुद्द १९५८ संखे वच्चते विकमाओ कालम | लिहिओ पढमम्मिय पोत्थयम्मि गणिअमलचंदे 66 LL तित्थमि वहते तस्स भयवओ तियसवंदणिज्जम्मि | चंदकुलम्मि पसिद्धो विउलाए वइरसाहाए || सिरिवद्धमाणसूरी अहेसि तव - नाण-चरणरयणनिही | जस्सऽज्जवि सुमरंतो लोगो रोमंचमुव्हर || ॥ ६ ॥ देवभद्राचार्ययकथा कोशप्रशस्तिः ॥ [ ૧૮૯ तस्साऽऽसि दोन्नि सीसा जगविक्खाया दिवायर-ससि व्व । आयरिय जिणेसर - बुद्धिसागरायरियनामाणो ॥ तेसिं च पुणो जाया सीसा दो महियलम्मि सुपसिद्धा । जिणचन्दसूरिनामो बीओऽभयदेवसूरि त्ति ॥ सिद्धतवित्तिविरयण पगरणउवयरियभव्वलोयाण । को ताण गुणलवं पि हु होज्ज समत्यो पवित्थरिउं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy