SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ आचार्यगुणसंकीर्तनम् [1] शास्त्रविशारद-न्यायवाचस्पति-कविरत्न-सिद्धान्तमार्तण्ड-पूज्यपादाचार्य श्रीविजयनन्दनसूरीश्वरमहाराजान् प्रति दोलतनगरात् प्रहित दलम् ।। प्रेषक :-परमपूज्य-आचार्य-श्रीविजयदेवसूरीश्वराणां शिष्यः परमपूज्य-पंन्यास-श्रीहेमचन्द्रविजयो मुनिः यदुपज्ञ धर्मनावमधिरुह्य तरन्ति भीमभवजलधिम् । भव्यास्तमर्चयेऽह जिनराज राजराजिनतम् ॥ १॥ नगरे दोलतसंज्ञे विराजिन' प्रसृमरप्रभावाढ्यम् । श्रीशङ्केश्वरपार्श्व भक्त्या प्रणिपत्य पार्च्यिम् ॥ २ ॥ लब्धिनिधान ध्यात्वा गणभत् श्रीगौतम सुरेन्द्रनतम् । 'श्रीनेमि 'मन्त्रमेव स्मृत्वा सर्वेष्टकामघटम् ॥ ३ ॥ श्रीपादलिप्तनगरे शत्रञ्जयतीर्थराजसांनिध्ये। साहित्यनिलयसौधे विराजमानान विबुधवर्यान् ॥ ४॥ निज-परसमयाम्भोनिधिमन्थनलब्धाद्वितीयचिद्रत्नान् । कृतिगणनायां प्रथमस्थानापन्नान परमपूज्यान ॥ ५ ॥ श्रीजिनशासनभासनकृतोद्यमान सन्तत च तत्र रतान् । श्रीनन्दनसूरीशान स्थविरानप्यस्थविरचित्तान् ॥ ६ ॥ भक्त्या नतोत्तमाङ्गो योजितकरकुटमलः सरोमाश्च: । पं. हेमचन्द्रविजयो गुरुवरदेवाइघ्रिपद्मालिः ॥ ७ ॥ वन्दनकोटिसनाथ' कुशलोदन्तेन संयुत पत्रम् । श्रीमदोलतनाम्नी वर्यान्नगरान्निवेदयति ॥ ८ ॥ वरिवर्ति सांप्रत श' तीर्थोद्धृतिदत्तचित्तवृत्तीनाम् । शासनसम्राजां श्रीगुरुपादानां प्रसादेन ॥ ९ ॥ ५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012053
Book TitleVijaynandansuri Smarak Granth
Original Sutra AuthorN/A
AuthorRatilal D Desai
PublisherVisha Nima Jain Sangh Godhra
Publication Year1977
Total Pages536
LanguageGujarati, Hindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy