SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ [४२१] આ. વિ. નંદનસૂરિ સ્મારકગ્રંથ પૂ. આ. શ્રી વિજયનંદનસૂરીશ્વરજીની થોડીક સાહિત્ય-પ્રસાદી [१] श्रीस्तम्भनपार्श्वनाथ जिनाष्टकम् श्रीमत्स्तम्भनपार्श्वनाथभगवन् ! लग्नं मनो मे त्वयि, तृप्तिं याति तथापि तच्च तरलं नाद्यापि संमृच्छितम् । तन्नाथ ! त्वरवा कृपैकसुधया मां सिञ्च सिञ्च प्रभो ! येन त्वन्मयतां गते नु हृदये नाप्नोमि दुर्वेदनाः ॥१॥ श्रीपार्श्वः प्रगटप्रभावकलितः श्रीस्तम्भनाधीश्वरो, क्लेशान्नो विविधान् कषाय जनितानिर्मलमुन्मूलयन् । सच्चिद्ब्रह्ममयो विशुद्धपरमज्योतिर्मयोऽर्हन् सदा, प्रेमाद्वैतमयस्तनोतु कुशलं 'सोऽहं' पदाध्यासितः ॥२॥ ऐश्वर्य न मनोरमं मम तथा राज्यं न भाति प्रिय, नैवाह्लादकराणि मेऽत्र हृदये रम्याणि हाणि च । चिन्तारत्नमपि प्रभो ! भवति नो प्रेयः पुनः सुप्रियं, चकं ते चरणाम्बुजस्य शरणं श्रीस्तम्भनाधीश्वर ! ॥३॥ नाथ ! त्वत्प्रतिबिम्बदर्शनकृते पादौ समुत्कण्ठितौ, नेत्रे नाथ ! तवास्यदर्शनपरे चाञ्चल्यपूर्ण सदा । हस्तौ स्तम्भनपार्श्व ! ते स्तुतिततिबद्धादरौ मे प्रभो ! साक्षात्कारमथाहमेकमनघं वाञ्छामि ते ध्यानतः ॥४॥ त्वल्लावण्य निरूपणे च कुशले स्वस्थे विभो ! चक्षुषी, त्वन्नामामृतकुम्भपानकविधौ श्रोत्रे समुल्लासिनी । यस्य त्वच्चरणाम्बुजैकविषया भक्तिदृढा मानसे, दृष्टिः स्तम्भनपार्श्व ! ते सकरुणा धन्यस्य तस्योपरि ॥५॥ नीरोगोऽभयदेवसरिभगवान् पार्श्व ! प्रभावाच्च ते, येनाकारि नवागमाङ्गविवृतिश्चैत्यप्रतिष्ठा पुरा । वेदाष्टाङ्कमहीसमे पुनरहो श्रीनेमिसूरीश्वरः, प्रासादं विशदं प्रतिष्ठितविधिं चाकारयत्सोत्सवम् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012053
Book TitleVijaynandansuri Smarak Granth
Original Sutra AuthorN/A
AuthorRatilal D Desai
PublisherVisha Nima Jain Sangh Godhra
Publication Year1977
Total Pages536
LanguageGujarati, Hindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy