________________
[२७८]
म. वि.न नसरिस्मारक પ કલાક, અડધો કલાક, કલાક થયો, પણ હું એમની પાટ પાસેથી દૂર ન ગયો. મેં તે આંખ બંધ કરીને સૂતેલા પૂજ્યશ્રીની મુખમુદ્રા જોયા જ કરી, અને એમને અહેભાવે ક્રોડ કોડ વંદના કરી. મારું મન કહેતું હતું, ધન્ય જિનશાસનને અને જિનશાસનની
તને ઝળહળતી રાખનાર સંઘનાયક પૂજ્યશ્રીના મનની મહાનતાને !
वात्सल्यवारिधि-विश्ववन्याभिवन्द्याचार्यवर्य-श्रीमद्विजयनन्दनसूरीश्वराणां गुणानुवादः रचयिता-प. पू. मु. श्री वाचस्पतिविजयजी महाराज
(शार्दूलविक्रीडितवृत्तम् ) यत्सूरेश्च कृपालवोऽपि शिवदः पुण्यप्रकर्षायते
यत्पादाम्बुजसेवना प्रतिदिनं कल्याणमालायते । यन्नाम्नः स्मरणात् प्रयाति दुरितं सर्वश्च पुण्यायते
स श्रीनन्दनसरिराइ विजयते त्रैलोक्यचूडामणिः ॥ १ ॥ मूतिर्थस्य निसर्गतोऽपि रुचिरा पूर्णेन्दुप्रस्पर्द्धिनी
कीर्तिश्चापि दिगन्तरांगणगता राकामृतस्यन्दिनी । वाणी यस्य सदा सुधाधिकलिता विद्वजनानन्दिनी
स श्रीनन्दनमरिराड् विजयते गीतार्थचूडामणिः ॥ २ ॥ वात्सल्याम्बुनिधिनिधिवतां विद्यानिधिश्चाथिनां
कल्याणकनिधिः प्रधीमुनिगणे शिक्षानिधिर्धीमताम् ॥ सौजन्यावधिरेकविश्वनिलये कारुण्यदानावधिः
स श्रीनन्द नसूरिराड विजयते सूरीन्द्रचूडामणिः ॥३॥ यतपूज्यस्य कथां सुधाधिकतरां श्रुत्वा सुधोर्ध्व गता
ज्ञात्वा यस्य च चण्डपण्डितमंतिं दृरंगता पण्डिताः । ज्योतिःशास्त्रनिविष्टशिष्टमतिपं मत्वा गता हौरिका
स श्रीनन्दनसरिराड् विजयते वादीन्द्रचूडामणिः ॥४॥ य' वीक्ष्याऽऽशु कुतीर्थकौशिकगणा दूरंगतास्सत्वरा
यस्याकये सतर्कशर्मकलितां वाचां च नष्टा बुधाः । केचित् खण्डितमानपण्डितगणा येनाशु ते रण्डिता
स श्रीनन्दनमृरिराड विजयते मानाचूडामणिः ॥५॥ प्रागल्भ्यं भुवनत्रयेऽपि विदितं षड्दर्शनेच्छन्दसि
शिल्पे ज्योतिषि चांकतत्त्वविषये स्वाभाविकी दक्षता । मह्यां व्याकरणादिशास्त्रनिचये सार्वज्ञभाव भज
न्नवेकं विबुधं बृहस्पतिरहो वीक्ष्याऽऽशु विस्मायितः ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org