SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ [२७८] म. वि.न नसरिस्मारक પ કલાક, અડધો કલાક, કલાક થયો, પણ હું એમની પાટ પાસેથી દૂર ન ગયો. મેં તે આંખ બંધ કરીને સૂતેલા પૂજ્યશ્રીની મુખમુદ્રા જોયા જ કરી, અને એમને અહેભાવે ક્રોડ કોડ વંદના કરી. મારું મન કહેતું હતું, ધન્ય જિનશાસનને અને જિનશાસનની તને ઝળહળતી રાખનાર સંઘનાયક પૂજ્યશ્રીના મનની મહાનતાને ! वात्सल्यवारिधि-विश्ववन्याभिवन्द्याचार्यवर्य-श्रीमद्विजयनन्दनसूरीश्वराणां गुणानुवादः रचयिता-प. पू. मु. श्री वाचस्पतिविजयजी महाराज (शार्दूलविक्रीडितवृत्तम् ) यत्सूरेश्च कृपालवोऽपि शिवदः पुण्यप्रकर्षायते यत्पादाम्बुजसेवना प्रतिदिनं कल्याणमालायते । यन्नाम्नः स्मरणात् प्रयाति दुरितं सर्वश्च पुण्यायते स श्रीनन्दनसरिराइ विजयते त्रैलोक्यचूडामणिः ॥ १ ॥ मूतिर्थस्य निसर्गतोऽपि रुचिरा पूर्णेन्दुप्रस्पर्द्धिनी कीर्तिश्चापि दिगन्तरांगणगता राकामृतस्यन्दिनी । वाणी यस्य सदा सुधाधिकलिता विद्वजनानन्दिनी स श्रीनन्दनमरिराड् विजयते गीतार्थचूडामणिः ॥ २ ॥ वात्सल्याम्बुनिधिनिधिवतां विद्यानिधिश्चाथिनां कल्याणकनिधिः प्रधीमुनिगणे शिक्षानिधिर्धीमताम् ॥ सौजन्यावधिरेकविश्वनिलये कारुण्यदानावधिः स श्रीनन्द नसूरिराड विजयते सूरीन्द्रचूडामणिः ॥३॥ यतपूज्यस्य कथां सुधाधिकतरां श्रुत्वा सुधोर्ध्व गता ज्ञात्वा यस्य च चण्डपण्डितमंतिं दृरंगता पण्डिताः । ज्योतिःशास्त्रनिविष्टशिष्टमतिपं मत्वा गता हौरिका स श्रीनन्दनसरिराड् विजयते वादीन्द्रचूडामणिः ॥४॥ य' वीक्ष्याऽऽशु कुतीर्थकौशिकगणा दूरंगतास्सत्वरा यस्याकये सतर्कशर्मकलितां वाचां च नष्टा बुधाः । केचित् खण्डितमानपण्डितगणा येनाशु ते रण्डिता स श्रीनन्दनमृरिराड विजयते मानाचूडामणिः ॥५॥ प्रागल्भ्यं भुवनत्रयेऽपि विदितं षड्दर्शनेच्छन्दसि शिल्पे ज्योतिषि चांकतत्त्वविषये स्वाभाविकी दक्षता । मह्यां व्याकरणादिशास्त्रनिचये सार्वज्ञभाव भज न्नवेकं विबुधं बृहस्पतिरहो वीक्ष्याऽऽशु विस्मायितः ॥ ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012053
Book TitleVijaynandansuri Smarak Granth
Original Sutra AuthorN/A
AuthorRatilal D Desai
PublisherVisha Nima Jain Sangh Godhra
Publication Year1977
Total Pages536
LanguageGujarati, Hindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy