________________
•: ८६ :
Jain Education International
श्रीविजयानंदसूरीश्वरस्तवनम्
सत्पूः प्रवेशसमयादिमहोत्सवेषु, नागाङ्गनादितिज किन्नरजीयमानाम् । कीर्ति तनोति दिवि देव ! गभीरघोषो,
मन्ये नदन्नभिनभः सुर ! दुन्दुभिस्ते
अद्यापि देव ! जिनशासनरक्षणार्थं,
यासि त्वमेव जनलोचनगेम्वरत्वम् । सत्कान्ति- हंस-कमलाभिधवर्यशिष्य
व्याजात् त्रिधा धृततनुर्ध्रुवमभ्युपेतः
कामादिदुर्दमभटैरसमैर्मुनीशा
sha मोहनृपतिं प्रबलं जिगीषुः । सज्ज्ञान-दर्शन- सुसंयमसंज्ञवज्र
शालत्रयेण भगवन्भभितो विभासि
॥ २५ ॥
For Private & Personal Use Only
॥ २६ ॥
॥ २७ ॥
उच्चत्वकाङ्क्षिण इनामलतेजसोऽरं,
रज्यन्त ऊर्जितगुणेषु जनेषु नित्यम् । किं साम्यमीप्सव इवात्र भवद्वयेऽपि,
त्वत्सङ्गमे सुमनसो न रमन्त एव ?
सेव्यः सदा ततगुणैः सुमनः समूहः, सश्चिन्तितार्थघटनापटुरङ्गिनां च । संसेविनां सपदि कामघटोऽसि साक्षा
च्चित्रं विभो ! यदसि कर्मविपाकशून्यः
॥ २९ ॥
१ सु-सुष्ठु रा-लक्ष्मीर्यस्य सः । २ शुद्धचेतसो जनाः, पक्षे देवाः ।
॥ २८ ॥
[ श्री आत्मारामजी
www.jainelibrary.org