________________
१
यज्ज्ञानसिन्धोर्ज लविन्दवोऽत्र
सर्वत्रलोके
प्रसरन्त्यजस्रम्
सोऽत्राभिवन्द्यो नितरां बुधेश कैलाशचन्द्रो जयतात्सुधीन्द्रः
कैलाशचन्द्रो जयतात्सुधीन्द्रः
कमलकुमारो जैनः गोइल्ल, कलकत्ता
२
निरन्तरज्ञानविवृद्धये यः कृतश्रमप्राप्तनिजात्म बोधः
निरस्तचिन्तः स्वपरार्थसाधकः
कैलाशचन्द्रो जयतात्सुधीन्द्रः
३
सहस्रशिष्याः प्रसरन्ति यस्य सर्वत्र देशे नगरोपनगरे ग्रामेषु गेहेषु वसन्ति नित्यम् कैलाशचन्द्रो जयतात्सुधीन्द्रः
Jain Education International
४
स्याद्वादविद्याविदितात्मरूपः न्यायात्तनानाविधवस्तुरूपः सिद्धान्तवेत्ता स्वपरार्थचित्तः कैलाशचन्द्रो जयतात्सुधीन्द्रः
५
स्वस्यायुषो येन सुबोधवारिधेः संवर्धने प्राप्तमहोपयोगः साहित्यनिर्माणकृते निमग्नः कैलाशचन्द्रो जयतात्सुधीन्द्रः
-3
६
बुद्धिर्यदीया प्रतिभाति लोके लोकातिगा वस्तुविवेचने व वक्तृत्व साफल्यसमन्विता च कैलाशचन्द्रो जयतात्सुधीन्द्रः
७
योऽनिशं तत्त्वविमर्षणाय विदत्तचित्तः सुतरां सुबोधः शास्त्रेषु नानाविषयेषु दक्षः कैलाशचन्द्रो जयतात्सुधीन्द्रः
८
शान्तस्वभावो विनयावनम्रः सारल्यमूर्तिनिर्लुब्धवृत्तिः चारित्रनिष्ठो नितरां प्रतिष्ठः कैलाशचन्द्रो जयतात्सुधीन्द्रः
For Private & Personal Use Only
९
यत्पाठसरणी हृदयावधार्या व्याख्यानरीतिश्च मनोऽभिहार्या न्यायार्हनीतिश्चन रैर्निधार्या कैलाशचन्द्रो जयतात्सुधीन्द्रः
१०
सिद्धान्तशास्त्राणि बहूनि येन भाषार्थरूपेण कृतानि सम्यक् तत्त्वार्थजिज्ञासुकृते हितानि कैलाशचन्द्रो जयतात्सुधीन्द्रः
www.jainelibrary.org