SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ वस्तुतः जैन दर्शन का यह सप्त भंगीवाद मात्र दार्शनिकचर्चा के क्षितिज पर ही दीप्तिमान नहीं रहा है, कहना होगा कि उस के अभिनव आलोक से जैन दर्शन का प्रत्येक वचन प्रकाशमान है। तत्त्व-स्वरूप के प्रतिपादन में सप्तभंगी का गुश्वर, परिगुञ्जित है। १ २ ३ ५ ६ ७ ८ ९ क- सप्तमिः प्रकारैः वचन विन्यासः सप्तभंगीति गीयते । स्याद्वादमञ्जरी का. २३ टीका । ख- सप्तानां भंगानां समाहारः समूहः सप्तभङ्गीति सप्तभंगी तरंगिणी पृ. १ प्रमाणनयैरधिगमः । तत्त्वार्थ सूत्र १ ।६ । क- सप्तङ्गतरंगिणी पृष्ठ १ ख- अधिगम हेतुः द्विविधः तत्त्वार्थ राज वार्तिक १, ६, ४. अनन्तधर्मात्मकमेवतत्त्वम् अन्ययोग व्यवच्छेदिका कारिका - २२ वसन्ति गुणपर्याया अस्मिन्निति वस्तु धर्माधर्माकाश पुगलकालजीवलक्षणं द्रव्यषट्कम् स्याद्वादमञ्जरी, कारिका, २३ टीका प्रश्नवशादेकस्मिन् वस्तुन्यनियोधेन विधि प्रतिषेध परिकल्पना सप्तभङ्गी तत्त्वार्थ राजवार्तिक १, ६, ५. पण्णवणिज्या भावा, अणन्त भागो दु अणहिलप्पाणं गोम्मटसार। एक वस्तुनि अनन्तानां धर्माणा मिलापयोगयानामुपगमनादनन्ता एव वचनमार्गाः स्याद्वादिनां भवेयुः 187 तत्त्वार्थ श्लोक वार्तिक १ । ६ । ५२ । क अनुयोगद्वार ४, ख विशेषावश्यक भाष्य गाथा ८/९७ २६ २७ नगर आ - अभिविधिना सकलश्रुत विषय व्याप्ति रूपेण मर्यादया वा यथावस्थित प्ररूपणा रूपया गम्यंते परिच्छिद्यन्ते अर्थाः येन स आगमः । आवश्यक मलयगिरि वृत्ति । नन्दीसूत्र वृत्ति । १२ आगम्यन्ते मर्यादया वबुद्धयन्तेऽर्थाः अनेनेत्यागमः । रत्नाकरावतारिकता वृत्तिः । १३ न्यायसूत्र १ । १ । ७ । १४ अनुयोग द्वार सूत्र - ४२ । १५ १० तत्त्वार्थ भाष्य १२० । ११ १६ क विशेषावश्यक भाष्य गाथा. ५५ ग सर्वार्थ सिद्धि १ -२० १७ भगवती सूत्र शतक १२, उई १० । अत्थं भासइ अरहत् सुत्त गन्थन्ति गणहरा निउणं । सासणरस्स हियट्ठाए, तओ सुत्तं पवत्तई । आवश्यक निर्युक्ति गाथा - १९२ । कला २४ भगवती सूत्र शतक १२३.१०. प्र १९-२० । २५ सिय अस्थि- णात्थि उहयं, अव्वत्तव्वं पुणो य तत्तिदयं । दव्यं रनु सरभंग आदेश वशेण संभवदि ॥ पंचस्तिकाय गाथा १४ । भगवती सूत्र शतक १२, उ. १०. प्र. १९-२० । विशेषावश्यक भाष्य गाथा २ - ३२ श्रीमद जयंतसेन अभिनंदनाचा Jain Education International ख. बृहत्कल्पभाष्य १४४ घ. तत्त्वार्थभाष्य १ २० पंचास्तिकाय गाथा १४ । प्रवचन सार ज्ञेयाधिकार गाथा ११५ । तत्त्वार्थ श्लोक वार्तिक १६ ।५२ । ३० ३१ पररूपापोहनवत् स्वरूपापोहने तु निरुपाख्यत्वप्रसंगात् तत्वार्थ श्लोक वार्तिक १.६५२। ३२ जिसमें घट बुद्धि और घट शब्द की प्रवृत्ति अर्थात् व्यवहार होता है, वह घट का स्वात्मा है। और जिस में उक्त दोनों की प्रवृत्ति नहीं होती है वह घट का पटादि आत्मा है घट बुद्धयभिधान प्रवृत्तिलिङ्गः २८ २९ ३३ ३४ ३५ ३६ अप्रयुक्तोऽपि सर्वत्र स्यात्कारोऽर्थात्प्रतीयते । विधौ निषेधोऽप्यन्यत्र कुशलश्चेत्प्रयोजकः ॥ लघीयस्त्रय प्रवचन प्रवेशः । ३७ सोऽप्रयुक्तोऽपि तजैः सर्वत्रार्थात्प्रतीयते । तथैवकारो योगादि व्यवच्छेद प्रयोजनः . तत्वार्थश्लोक वार्तिक १, ६५६ । ३८ क - अष्टसहस्री पृ. २९६ । खसर्वथात्वानिषेधको नेकान्तताद्योतकः कथंचिदर्थे स्यात् शब्दो निपातः । पञ्चास्तिकाय टीका श्री अमृतचन्द्र । ३९ सादित्यव्ययम् अनेकान्तद्योतकम् स्याद्वादमञ्चरी का ५: आचार्य हेमचंद्र "स्थात्" को अनेकान्त बोधक ही मानते हैं, इसलिये उन्हें "स्यात्" प्रमाण में अभीष्ट है, नय में नहीं। सदेव सत् स्यात्सदिति त्रिधार्थ:अयोग का २८ । जब भट्टाकलंक लघीयस्त्रय ६२ में स्यात् को सम्यग् अनेकान्त एवं सम्यग् एकान्त उभय का वाचक मानते हैं। अतएव उन्हें प्रमाण और नय इन दोनों में ही " स्यात् " अभीष्ट है। क- राज्यप्रश्नीय सूत्र सूत्र ९६५ । ख उत्तराध्ययन सूत्र २८ ।४ । ग- स्थानांग सूत्र उद्देश ३ सूत्र ४६३ अनुयोग द्वार सूत्र १ ङ - नन्दीसूत्र सूत्र १ च भगवती सूत्र ८८ ।२ ।३१७ चमतिश्रुतानधीत्यन्तम् मनःपर्यव केवलम् ४० ४१ स्वात्मा यत्र तयोरप्रवृत्तिः स परात्मा पटादिः । तत्त्वार्थ राज वार्तिक १,६,५ । पंचाध्यायी १ । २६३ । स्याद्वाद मञ्जरी, कारिका २३ । सदेव सर्वं को नेच्छेत् स्वरूपादि चतुष्टयात् । असदेव विपर्यासान चेत्र व्यवतिष्ठते ॥ आप्तमीमांसा श्लोक १६ । ४२ ४३ ४४ ४५ पंचज्ञानी समाख्याता, भेदधारा विजृम्मितम् ॥५ ॥ प्रमाणमार्तण्ड रचयिता रमेश मुनि शास्त्री Top तत्त्वार्थ सू. १ १४ | क उत्तराध्ययन २८ । ४ । ख नन्दीसूत्र सूत्र ५९ तत्त्वार्थ सूत्र १ । २८ । सर्वार्थग्रहणं मनः । प्रमाण मीमांसा १ ।२।२४ आता मंते । मणे अन्ते मणे ? गोयमा । णो आता मणे अत्रे मणे मणे मणिज्जमाणे म..... भगवती सूत्र १३ ।७।४९४ ७९ For Private & Personal Use Only विनयवान पालक सदा, गुरुजन का आदेश । जयन्तसेन समर्थ वह, जीवन का संदेश Mainelibrary.org
SR No.012046
Book TitleJayantsensuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorSurendra Lodha
PublisherJayantsensuri Abhinandan Granth Prakashan Samiti
Publication Year1991
Total Pages344
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy