SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ the aphorisms of the group (B) : (10) इको यणचि । (VI. 1. 77) (11) ङः सि धुट् । नश्व । (VIII. iii. 29, 30 ) (12) नवेति विभाषा । (I. 1. 44) (13) शेषो घ्यसखि । (Iiv. 7) (14) इको यणचि । (VI. 1. 77) (15) नादिचि । (VI. 1. 104) (16) अकः सपर्णे दीर्घः । (VI. 1. 101) (17) एचोऽयवायावः । (VI. 1. 78) (18) हलि सर्वेषाम् । (VIII. iii. 22) (19) नश्वापदान्तस्य झलि । (VIII. iii. 24) (20) खरवसानयोर्विसर्जनीयः (VIII. 15) (21) हशि च । (VI. 1. 114) (22) gat quifer I (VI. i. 77) (23) तुल्यास्यप्रयत्नं सवर्णम् । (I. 1. 9) (24) अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । (Iii. 45) (25) शि सर्वनामस्थानम् (I. 1. 42) (26) प्लुतप्रगृहया अचि नित्यम् (I. 11. VI. I. 125 ) (27) अजाघितष्टापू । (IV. 1. 4) (28) ऋनेभ्यो ङीप् | (IVI. 5) (29) सर्वादीनि सर्वनामानि । (I. 1. 27 ) I (30) वर्तमाने लट् | (III. ii.123) (31) परोक्षे लिट् (III. I. 115) (32) अनद्यतने लुट् | (III. iii. 15) (33) लृट् शेषे च । (III. iii. 13) (34) लिडर्चे लेट् । (III. iv. 7) (35) लोट् च | (III. iiii. 162) (36) अनद्यतने लड् | (III. 1. 111 ) (37) विधिनिमन्त्रणां ... लिड् | (III. . 161) I (38) लिङाशिषि । (III. iv. 116) (39) लुङ् | (III. II. 110 ) ( भूतार्थवृत्ते धातोः) (40) लिङिनमित्ते लृङ् क्रियातिपत्तौ । (III. iii. 139) (41) कर्तरि शपू । (III. I. 68) I (42) दिपादिभ्यः श्यन् (III. 69) (43) रुधादिभ्यः श्नम् । (III. 1. 78) (44) सत्यापपाशरुपचीणातूल श्लोक .... 12. Cp. in. 5 SHRIMAD JAYANTSENSURI ABHINANDAN GRANTH/ENGLISH SECTION Jain Education International इवणदिरस्वे स्वरे यवरलम् । (Iii. 21) इ॒नः सः त्सोऽश्व । (Iiii. 18) इणोः कटावन्ती शिटिनवा (1..17) इदुतोऽस्त्रेरीदूत् । केवलसखिपतेरौ । (I. iv. 21, 26) अदन्ताः स्वराः । (L.L4) अनवर्णा नामी (1.16) समानानां तेन दीर्घः । ( I. 1. 7) एऐओऔ सन्ध्यक्षरम् । ( I. 1. 8) कादिर्व्यञ्जनम् । (I. 1. 10) अपञ्चमान्तस्थो धुट् । (I. 1. 11.) ^ आद्यद्वितीयशषसा अघोषाः । (I. 1. 13) अन्यो घोषवान् । (I. 1. 14) यरलवा अन्तःस्थाः । ( I. 1. 15) 12 तुल्यस्थानास्यप्रयत्नः स्वः । (I. 1. 17) अधातुविभक्तिवाक्यमर्थवन्नाम । ( I. 1. 27 ) शिर्धुट् । (I. 1. 28) वात्यसन्धिः (I. ii. 31 ) ताभ्यां वाप् ङित् । अजादेः । (II. iv. 15, 16) स्त्रियां नृतोऽस्वनादेड: 1 (II. 1) सर्वादिः स्मैस्माती | (I. IV. 7) वर्तमाना तिव्-तस्-अन्ति वहे-महे | (III. iii. 6) परोक्षा णव- अतुस- उस्... वहे-महे । (III iii. 12) श्वस्तनी ता-तारौ तास्महे | (III. iii. 14) भविष्यन्ती स्यति स्यतस् . स्यामहो । ( III. iii. 15) .... पञ्चमी तुव-ताम् ... आमहैव् । (III. iii. 8) यस्तनी दिव्-ताम् वहि-महि (III. iii. 9) सप्तमी यात्-याताम् ईमहि | (III. 7) आशीः क्यात्-व्यास्ताम्... सीमहि । (III. iii. 13) अद्यतनी दि-ताम्-अन् बहि-महि । (III. I. 11) क्रियातिपत्तिः स्यत् स्याताम् स्यामहि । (III. 16) कर्तर्यनद्भययः शब् (III. I. 72) सेना चुरादिभ्यो णिच् । (III. 1. 25) हेतुश्य (III. 1. 26) तत्प्रयोजको हेतुश्च । (I. v. 54) 7. 8. इवणदिरस्वेस्वरे यवरलम् । (I. 1. 21), ड्नः सः त्सोऽश्व । (Iiii. 18), इदुतोऽस्त्रेरीदूत् । (Iiv. 21). नवा (cp. fn. 6/12). अ इ उ ऋ छ समानाः (सारस्वतसूत्रम्-1), अविभक्ति नाम । (122), सर्वादिः स्मट् । (148). अजादेवश्वाप् (362). तुल्यस्थानास्यप्रयत्नः स्वः । (1.1.17), शिघुट् । (I. 1. 28). वात्यसन्धिः । (I. ii. 31), हदिर्हस्वरस्यानु नवा । (I. iii. 31) 9. 10. Vide fn. 6/30-40. 11. लस्य । (III. iv. 77), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातां झ्रथासाथांध्वमिङ्वहि महिङ् I (III. IV. 78), झोडन्तः (VII. I. 3), झेर्जुस | (III. iv. 108) and so on.. ..... For Private & Personal Use Only ***** .... दिवादेः श्यः | (III. iv. 72) उधां स्वरात् श्नो नलुक्च । (III. iv. 82) चुरादिभ्यो णिच् । (III. iv. 17) प्रयोक्तृव्यामारे णिग् | (III iv. 20) अशुभ कर्म जब उदित हो, धन वैभव सब जाय । जयन्तसेन विकल मुनज, तडफ तडफ मर जाय ॥ www.jainelibrary.org
SR No.012046
Book TitleJayantsensuri Abhinandan Granth
Original Sutra AuthorN/A
AuthorSurendra Lodha
PublisherJayantsensuri Abhinandan Granth Prakashan Samiti
Publication Year1991
Total Pages344
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy