________________
कतरकतमौ जातिपरिप्रश्ने (Pa. II. 1. 63) III. 1. 109, (7) किंक्षेपे (Pa. II. I. 64) III. I. 110, (8) स्त्रीपुंवच्च (Pa. I. II. 66) III. 1. 125, (9) समर्थ पदविधिः (Pa. II. I. 1) VII. iv. 122 and so on.
★ (Pal. iv 75 is अनत्याधान उरसिमनसी ।
● In Pa. II. I. 14, it is without sandhi.
3.
As e. g. (1) तुल्यास्यप्रयत्नं सवर्णम् । (Pā I. 1. 9) (2) अकः सवर्णे दीर्घः (PS. VI. 101 )
(3) इको यणचि (Pā. VI. 1. 77)
(4) पुरोऽव्ययम् अस्तंच । (Pā. I. iv. 67, 68)
(5) वृद्धिरेचि (Pā. VII. 88)
(6) कडारा कर्मधारये । (P. II. 1. 38)
4.
As e. g.
(1) द्वितीया श्रितातीत
पन्नैः I (Pā. II. 1. 24)
(2) चतुर्थी तदर्थार्थ.... हितैः (Pā. II. 1. 36)
(3) पञ्चमी भयेन । अपेतापोठ.... रल्पशः (II. 1. 37, 38)
5.
As e. g.
(1) ओत्वोष्ठयोः समासे वा ।
(2) प्रादूहोढोठ्येषैष्येषु ।
(3) आक्षादूहिन्यामुपसंस्थानम् । स्वादीरेरिणोः ।
(4) हे मपरे वा । (Pā. VIII. iii. 26) चवलपरे यवला वेति वक्तव्यम् । (5) नपदान्तोट्टोरनाम् । (Pā. VIII. iv. 42) अनाम्नवतिनगरीणामिति वाच्यम् ।
(6) तीयस्य ङित्सूपसंख्यानम् ।
(7) भक्षेरहिंसार्थस्य न ।
(B) अभिवादिद्दशोरात्मनेपदे वेति वाच्यम् । (9) अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया । (10) उत्पातेन ज्ञापिते च ।
6 the aphorisms of the group (A) : No. Pānini
(1) वृद्धिरादैच् (1.1.1.)
(2) अदेङ् गुणः (I. 1. 2)
(3) ऊकालोऽज्झस्वदीर्घप्लुतः । (Iii. 27)
(4) सुप्तिङन्तं पदम् । (I. iv. 14)
(5) जश्शसोः शिः । (VII. 1. 20)
(6) स्वरादिनिपातमव्ययम् । (I. 1. 37) (7) लटः शतृशानचावप्रथमासमानाधिकरणे ।
(III. I. 124)
(8) लः परस्मैपदम् । (I. iv. 99)
(9) तङानामात्मनेपदम् (I. iv. 100)
SHRIMAD JAYANTSENSURI ABHINANDAN GRANTH/ENGLISH SECTION
Jain Education International
11
तुल्यस्थानास्यप्रयत्नः स्वः । ( I. 1. 17) समानानां तेन दीर्घः | (1 ॥. 1) इवादिरस्व स्वरे यवरलम् । (Iii. 21) पुरोऽस्तमव्ययम् । (III. 1. 7) ऐदौत् सन्ध्यक्षरैः । (Iii. 12) कडाराध्यः कर्मधारये । ( III. 1. 158)
श्रितादिभिः । (III. 62)
हितादिभिः (III. 71) पञ्चमी भयाद्यैः । (III. 73)
बोष्ठोली समासे । (1..17) प्रस्यैषैष्योढोढ्यूहे स्वरेण । (I. ii. 24) स्वैरस्यैर्यक्षौहिण्याम् (I. 1. 25)
मनयवलपरे हे (1.175)
पदान्तानुयर्गादनाम्नगरीनवतेः 11.63)
तीर्थ ङित्कार्ये वा (I. iv. 14) भहिंसायाम् | (II. 1. 6) द्दश्यभिवदोरात्मने । (II. ii. 9) दामः संप्रदानेऽधर्म्ये आत्मने । (11..52) उत्पातेन ज्ञाप्ये। (II. 1. 50)
Sri Hemachandracharya वृद्धिरैदौत् । (III. iii. 1.) गुणोरेदोत् । (III. iii. 2)
एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः । ( I. 1. 5) स्त्यादिर्विभक्तिः । तदन्तंपदम् । (I.1.19, 20)
शिघुट् । (I. 1. 28) स्वरादयोऽव्ययम् । (1.1.30)
नवाऽऽधानि शतृ-क्वस् च परस्मैपदम् | (III. II. 19)
पराणि कानानशी चाऽऽत्मनेपदम् । (III. II. 20)
For Private & Personal Use Only
न्याय युक्त सत्कर्म हो, दूर भगे अन्याय । जयन्तसेन मिले मधुर, मानवता मन भाय ॥
www.jainelibrary.org