________________
१२०
सूत्र स्थानेऽन्तरतमः उपान्मन्त्रकरणे
धारेरुत्तमर्ण:
साधकतमं करणम् अभिनिविशश्व अकथितंच
Jain Education International
स्वतन्त्रः कर्ता
समर्थः पदविधि:
नदीभिश्च
पात्रे समितादयश्च
कर्मण्यण्
तुन्दशोकयोः परिमृजापनुदोः षिद्भिदादिभ्योऽङ
स्वौजसमौट्
अजाद्यतष्टाप्
जेनेन्दू व्या०
१-१-४७
१-२-२०
१-२-१११
१-२-११३
१-२-११८
५-२-१२०
१-२-१२४
१.३.१
१-३-१७
१-३-४३
२-२-१
२-२-१०
२-३-८६
३-१-२
३-१-४
इत्यादि ।
४. इसी प्रकार अनेक सूत्र दोनों व्याकरण ग्रन्थों में ऐसे हैं जिनमें नाममात्र की असमानता है । जैसेजैनेन्द्र व्या
हवोऽनन्तराः स्फः १-१-३
पाणिनीय व्या० हत्यानन्तराः संयोगः १-१-७ उच्चैरुदात्तः १-२-२६
उच्चनीचाबुदात्तानुदासी १-१-१३
नीचैरनुदात्तः १-२-३०
क्तक्तवतू निष्ठा १-१-२६ लोहितादिभ्यः क्यप् ३-१-१३ गुपूधूयविच्छ्पिणिपनिभ्य आपः १-१-२० स्केक्विन ३-२-५५
वयम प्रथमे ४-१-२० अन्तर्वत्पतित ४-१-१२
तस्ततः १-१-२०
दालोहितात् स्य २-१-११ गुपूधूपछिपणिपनि आय: २-१-२६ स्नोऽनुदके क्वि: २-२-५६
वयस्यनंत्ये ३-१-२४ पतियन्तयो३-१-३२
इत्यादि ।
५. जैनेन्द्र और पाणिनीय दोनों व्याकरणों के अनेक सूत्र केवल अमहत्वपूर्ण वर्ण विपर्यय अथवा विभक्ति संक्षेप आदि के अतिरिक्त पूर्ण समानता रखते हैं । जैसे
जैनेन्द्र व्या सर्वादि सर्वनाम १-१-३५ निरनेकजना १-१-२२ पूर्वादयो नव १-१-४२ यथासंख्यं समा १-२-४
भूवादयो धुः १-२-१
निविश: १-२-११ परिव्यवक्रियः १-२-१२ विपराजे: १-२-१३ इत्यादि ।
पाणिनीय व्या
१-१-५०
१-३-२५
१-४-३५
१-४-४२
१-४-४७
१-४-५१
१-४-५४
२-१-१
२-१-२०
२-१-४८
पाणिनीय व्या सर्वादीनि सर्वनामानि १-१-२७ निपात एकाजनाङ १-१-१४ पूर्वादिभ्यो नवभ्यो वा ७-१-१६ यथासंख्यमनुदेगः समानाम् १-१-१० भूवादयो धातवः १-३-१ नविश: १-३-१७
परिव्यवेभ्यः क्रियः १-३-१८
विपराभ्यां जे १-३-१६
३-२-१
३-२-५
३-३-१०४
४-१-२
४-१-४
For Private & Personal Use Only
आचार्य रत्न श्री देशभूषण जी महाराज अभिनन्दन ग्रन्थ
www.jainelibrary.org