SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ १२० सूत्र स्थानेऽन्तरतमः उपान्मन्त्रकरणे धारेरुत्तमर्ण: साधकतमं करणम् अभिनिविशश्व अकथितंच Jain Education International स्वतन्त्रः कर्ता समर्थः पदविधि: नदीभिश्च पात्रे समितादयश्च कर्मण्यण् तुन्दशोकयोः परिमृजापनुदोः षिद्भिदादिभ्योऽङ स्वौजसमौट् अजाद्यतष्टाप् जेनेन्दू व्या० १-१-४७ १-२-२० १-२-१११ १-२-११३ १-२-११८ ५-२-१२० १-२-१२४ १.३.१ १-३-१७ १-३-४३ २-२-१ २-२-१० २-३-८६ ३-१-२ ३-१-४ इत्यादि । ४. इसी प्रकार अनेक सूत्र दोनों व्याकरण ग्रन्थों में ऐसे हैं जिनमें नाममात्र की असमानता है । जैसेजैनेन्द्र व्या हवोऽनन्तराः स्फः १-१-३ पाणिनीय व्या० हत्यानन्तराः संयोगः १-१-७ उच्चैरुदात्तः १-२-२६ उच्चनीचाबुदात्तानुदासी १-१-१३ नीचैरनुदात्तः १-२-३० क्तक्तवतू निष्ठा १-१-२६ लोहितादिभ्यः क्यप् ३-१-१३ गुपूधूयविच्छ्पिणिपनिभ्य आपः १-१-२० स्केक्विन ३-२-५५ वयम प्रथमे ४-१-२० अन्तर्वत्पतित ४-१-१२ तस्ततः १-१-२० दालोहितात् स्य २-१-११ गुपूधूपछिपणिपनि आय: २-१-२६ स्नोऽनुदके क्वि: २-२-५६ वयस्यनंत्ये ३-१-२४ पतियन्तयो३-१-३२ इत्यादि । ५. जैनेन्द्र और पाणिनीय दोनों व्याकरणों के अनेक सूत्र केवल अमहत्वपूर्ण वर्ण विपर्यय अथवा विभक्ति संक्षेप आदि के अतिरिक्त पूर्ण समानता रखते हैं । जैसे जैनेन्द्र व्या सर्वादि सर्वनाम १-१-३५ निरनेकजना १-१-२२ पूर्वादयो नव १-१-४२ यथासंख्यं समा १-२-४ भूवादयो धुः १-२-१ निविश: १-२-११ परिव्यवक्रियः १-२-१२ विपराजे: १-२-१३ इत्यादि । पाणिनीय व्या १-१-५० १-३-२५ १-४-३५ १-४-४२ १-४-४७ १-४-५१ १-४-५४ २-१-१ २-१-२० २-१-४८ पाणिनीय व्या सर्वादीनि सर्वनामानि १-१-२७ निपात एकाजनाङ १-१-१४ पूर्वादिभ्यो नवभ्यो वा ७-१-१६ यथासंख्यमनुदेगः समानाम् १-१-१० भूवादयो धातवः १-३-१ नविश: १-३-१७ परिव्यवेभ्यः क्रियः १-३-१८ विपराभ्यां जे १-३-१६ ३-२-१ ३-२-५ ३-३-१०४ ४-१-२ ४-१-४ For Private & Personal Use Only आचार्य रत्न श्री देशभूषण जी महाराज अभिनन्दन ग्रन्थ www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy