SearchBrowseAboutContactDonate
Page Preview
Page 1695
Loading...
Download File
Download File
Page Text
________________ बाहुबली स्तवन आचार्यश्री जिनसेन स्वामी . सकलनृपसमाजे दृष्टिमल्लाम्बुयुद्ध विजितभरतकीतिर्यः प्रवव्राज मुक्तये । तृणमिव विगणय्य प्राज्यसाम्राज्यभारं, चरमतनुधराणामग्रणी: सोऽवताद् वः ।। जयति भुजगवक्त्रोद्वान्तनिर्यद्गराग्नि: प्रशममसकृदापत् प्राप्य पादौ यदीयो। सकलभुवनमान्यः खेचरस्त्रीकरामोद् ग्रथितविततवीरुद्वेष्टितो दोर्बलीशः ॥ (२) भरतविजयलक्ष्मीर्जाज्वलच्चक्रमूर्त्या, यमिनमभिसरन्ती क्षत्रियाणां समक्षम् । चिरतरमवधूतापत्रपापात्रमासी दधिगतगुरुमार्गः सोऽवताद् दोर्बली वः ।। जयतिभरतराजप्रांशुमौल्यग्ररत्नो पललुलितनखेन्दुः स्रष्टुराद्यस्य सूनुः । भुजगकुलकलापैराकुल कुलत्वं धृतिबलकलितो यो योगभृन्नव भेजे ॥ (३) स जयति जयलक्ष्मीसंगमाशामवन्ध्यां विदधदधिकधामा संनिधौ पार्थिवानाम् । सकलजगदगारव्याप्तकीर्तिस्तपस्या मभजत यशसे य: सूनुराद्यस्य धातुः । (७) शितिभिरलिकुलाभैराभुजं लम्बमानैः पिहितभुजविटको मूर्धजैवेल्लिताः । जलधरपरिरोधध्याममूर्द्धव भूधः श्रियमपुषदनूनां दोर्बली यः स नोऽव्यात् ॥ जयति भुजबलीशो बाहुवीर्य स यस्य प्रथितमभवदने क्षत्रियाणां नियुद्धे । भरतनृपतिनामा यस्य नामाक्षराणि स्मृतिपथमुपयान्ति प्राणिवृन्दं पुनन्ति ।। स जयति हिमकाले यो हिमानीपरीतं वपुरचल इवोच्चबिभ्रदाविर्बभूव। नवघनसलिलोपर्यश्च धोतोऽब्दकाले खरणिकिरणानप्युष्णकाले विषेहे ।। जगति जयिन मेनं योगिनं योगिवर्य रधिगतमहिमानं मानितं माननीयः । स्मरति हृदि नितान्तं यः स शान्तान्तरात्मा भजति विजयलक्ष्मीमाशु जैनीमजय्याम् ।। गोम्मटेश दिग्दर्शन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy