________________
बाहुबली स्तवन
आचार्यश्री जिनसेन स्वामी .
सकलनृपसमाजे दृष्टिमल्लाम्बुयुद्ध
विजितभरतकीतिर्यः प्रवव्राज मुक्तये । तृणमिव विगणय्य प्राज्यसाम्राज्यभारं,
चरमतनुधराणामग्रणी: सोऽवताद् वः ।।
जयति भुजगवक्त्रोद्वान्तनिर्यद्गराग्नि:
प्रशममसकृदापत् प्राप्य पादौ यदीयो। सकलभुवनमान्यः खेचरस्त्रीकरामोद्
ग्रथितविततवीरुद्वेष्टितो दोर्बलीशः ॥
(२)
भरतविजयलक्ष्मीर्जाज्वलच्चक्रमूर्त्या,
यमिनमभिसरन्ती क्षत्रियाणां समक्षम् । चिरतरमवधूतापत्रपापात्रमासी
दधिगतगुरुमार्गः सोऽवताद् दोर्बली वः ।।
जयतिभरतराजप्रांशुमौल्यग्ररत्नो
पललुलितनखेन्दुः स्रष्टुराद्यस्य सूनुः । भुजगकुलकलापैराकुल कुलत्वं
धृतिबलकलितो यो योगभृन्नव भेजे ॥
(३)
स जयति जयलक्ष्मीसंगमाशामवन्ध्यां
विदधदधिकधामा संनिधौ पार्थिवानाम् । सकलजगदगारव्याप्तकीर्तिस्तपस्या
मभजत यशसे य: सूनुराद्यस्य धातुः ।
(७) शितिभिरलिकुलाभैराभुजं लम्बमानैः
पिहितभुजविटको मूर्धजैवेल्लिताः । जलधरपरिरोधध्याममूर्द्धव भूधः
श्रियमपुषदनूनां दोर्बली यः स नोऽव्यात् ॥
जयति भुजबलीशो बाहुवीर्य स यस्य
प्रथितमभवदने क्षत्रियाणां नियुद्धे । भरतनृपतिनामा यस्य नामाक्षराणि
स्मृतिपथमुपयान्ति प्राणिवृन्दं पुनन्ति ।।
स जयति हिमकाले यो हिमानीपरीतं
वपुरचल इवोच्चबिभ्रदाविर्बभूव। नवघनसलिलोपर्यश्च धोतोऽब्दकाले
खरणिकिरणानप्युष्णकाले विषेहे ।।
जगति जयिन मेनं योगिनं योगिवर्य
रधिगतमहिमानं मानितं माननीयः । स्मरति हृदि नितान्तं यः स शान्तान्तरात्मा
भजति विजयलक्ष्मीमाशु जैनीमजय्याम् ।।
गोम्मटेश दिग्दर्शन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org