________________
कूर्मेशपुत्रस्य वृते प्रवीरैरेवं विचारेथ विचक्षणैस्तु । राजेन्प्रवीरैरपि तद्विचारं ज्ञात्वा दृशा तान्प्रति सूचितं च ॥३६॥ एतादृशेस्मिन्समय त्वभोजने भाव्यष युष्माकमनर्थ उत्कटः । एवं विचार्योचितमत्र यद्भवेत्कार्यं भवद्भिस्तु तदेव दक्षिणैः ।।३७।। ज्ञात्वेति राणेश्वरवीरतत्त्व कूर्मेशपुत्रस्य महाप्रवीरैः । विचारितं चेति विचारदौर्बलादकृत्वा खलु भोजनानि ॥३८।। उत्थानमस्माभिरितः कृतं चेदुपद्रवस्तत्र महांस्तदा स्यात् । भुजिक्रिया तत्र कृतेति सवैर्लज्जा विनम्रीकृतनेत्रशीर्षः ॥३९॥ ततस्तु शुद्धाचमनं समस्तैः सन्मानसिंहेन सहैव सर्वे । यथोचित स्थानकृतोपवेशाः राणासभायां नितरां विरेजुः ॥४०।। जिष्णोः सभायां त्रिदशा यथैव ततः सभामंडपमध्यशोभी। प्रतापसिंहोति पवित्र वीरः
॥४१॥ दत्त्वाथ कर्पूरविराजितानि तांबूलवृन्दानि स तानि तेभ्यः । संप्रेषयामास च मानसिंह प्रति प्रेम परिप्लुतोयं ॥४२।। प्रतापसिंहोथ तदाजवेन स्वाचारिभिः कारयतिस्म सूदैः । उल्लेखनं वा रसवत्त्यवन्या भांडादिनिः सारणमेव विश्वक् ॥४३॥ प्रक्षालन भूमिविलेपनं च पवित्रमृत्स्ना शुचिगोमयैश्च । अत्राथ गंगाजलसेकमुचैः पाकं ततः कारयति स्म तत्र ॥४४।। कृत्वा ततः पुण्यदवैश्वदेवं कुलीनवीरैः सहितोति काले । मुदाकरोत् भोजनमत्र राणा प्रतापसिंह प्रचुरप्रतापः ॥४५॥ श्रुत्वेति वार्ता परिपूर्णकोप स्तदा स्वकीयान्परिपृच्छतिस्म । कूर्मेशपुत्रः किमिदं तदोक्तं तेष्वेव केनापि वयोधिकेन ॥४६॥ हेतुं शृणुष्व क्षितिपाल पुत्र कोपो विधेयो व मयि, त्वा तु । म्लेच्छेशमानीय गहेथ तस्मै कन्यां प्रयच्छंति कलत्रदोला ॥४७। अथार्पयंत्येव सुखेन लब्ध्यै जवराति तृप्त्यै। ये कच्छवाहादिनृपा अनच्छा स्तान्मानयंत्यत्र पवित्रवीराः ॥४८॥ न राणवंश्याः किमु भोजनानि कुर्वन्ति तैः साकभिमे कथंवित् । श्रुत्वा वचस्तत्किल मानसिंहः कोपाकुल स्मश्रु मुहुः स्पृशंश्च ॥४९।। जगाम दिल्लीश्वरपार्श्वमेवं वार्तामिमां तत्र जगाद सर्वा । प्रतापसिंहस्य महोन्नतत्वं श्रुत्वैव कोपारुवक्त्रनेत्रः ॥५०॥
३३२ : अगरचन्द नाहटा अभिनन्दन-ग्रन्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org