________________
रत्नचन्द अग्रवाल : देबारी के राजराजेश्वर मंदिर की अप्रकाशित प्रशस्ति : ६८
++++++++
+++++
++
राजराजास्य सुतो रसायां वीरो विडोजा इव राजसिंहः । ताटकतुल्यो धरणीगृहिण्याः सरः समुद्रोपम भाव बन्धः ॥ १६ जयसिंह भरेश्वरस्ततोऽभून्नयनदकरः शशीव लोके । स्वपितेव समुद्र तुल्य रूपं प्रवरं सोऽपि सरोवरं बबन्ध ।। १७ तस्मादभूदमरसिंह नराधिराजो मूर्धन्यराषपदशेषधराधिपानाम् । दूरीचकार विदुषां द्रविणौधदाने भाग्येषु दुर्गतिलिपि बिधिनापि सृसृम् ॥ १८ अमरपतिः समानरूपशीलो मरललना परिगीति शुद्धकीर्तिः अमरनरपतिश्चकार सौधा नमर विलाससमाख्यान् प्रसिद्धान् ॥ १६ तदंगजन्मा भुवनकवीरी भूमंडलं भूषयति स्म राणा। . संग्रामसिंह श्रुतशास्त्रधर्मा, धर्मावतारः प्रथित पृथिव्याम् ।। २० अशेषशस्त्रास्त्रविधौ समर्यो धनुर्धरो धैर्यधरोप्यरिण्याम् । विलाङ्घितानैव कदापि भूपैः सकृस्त्र दत्तापि चिरं पदाज्ञा ।। २१ हेम्नस्तुलानां ततयस्य कर्ता संग्रामसिंहो वसुधैक भर्ता । बभूव सर्वातिहरः प्रजानां, त्रिनेत्रसेवारसिकोऽन्वहं यः ।। २२ निरन्तरं त्र्यम्बकपादपद्म, पूजा फला वास समस्तकामः । देवालयस्योद्धरणाय बुद्धिं, चक्रे जगन्नसुरेश्वरस्य ।। २३ ततो जगत्कीर्तितसच्चरित्रो, वीरो जगतसिंह नरेश्वरो भूता। यशः....नयां धाम महानुभावो, महीपतीनां प्रवरो मनस्वी ।। २४ यश्चन्द्र ...स्मरऽभौकनिष्ठस्तत्पूजया प्राप्तसमस्तकामः । बुभोज भूमि विविधौ विलासः, वोढ़ी नवोढ़ामिव राज्यमानम् ॥ २५ बलरसंख्य वनानि अकम्पयत् सस्नौ स्वयं पुष्करतीर्थराजे। दानान्यनेकानि च सुवृत्तानि, चकार भूपः परमप्रभावः ॥ २६ अन्तस्तडागं जगदीश राणो, जगन्निवास प्रतिमप्रभावः । जगन्निवासास्पद तुल्यरूपं, जगन्निवासभुवनं ससर्ज ॥ २७ तस्माद् वभूव-वीर्य प्रतापसिंहः, पृथिवीपतिर्यः । पौरानशेषान् द्रविणौघहारीन् कारागारं संजग्नहे समर्थः ।। २८ यस्मिन् महीं शासति मेदिनीशे, चोराय मेया शुतिरेवमासीत् । सिंहात् कुरंग इव यद् भयार्ता, भंजुर्दिगन्तान् भुवि तस्कराद्या ।। २६ नासेहिरे यस्य परं प्रतापं, प्रतापसिंहस्य सपत्नादयाः ।
गतीष्म-ध्येऽह्यि यस्योष्ण रश्मि स तापयामास बलादरातीन् ।। ३० येनाराति-बधूविलोचनजलै स्सिञ्चिता मेदिनी, यन्नामन्नि स्मृत इव नीरिपुगणानिन्द्रात् भेर्जुनिशि । यस्योद्दाम मही ध्रुवुर्क शभुजस्तम्भैर्धराधारिता वीरोऽसौ नृपतिर्वभूव वसुधा चक्रे प्रतापाभिधः ॥ ३१
१. अर्थात् 'राजसमुद्र' का बन्धा. जयसिंह प्रथम ने कालान्तर में 'जयसमुद्र' का निर्माण कराया था. २. अर्थात् 'जगन्नाथ-जगदीश'.
Jain EdulajorLintem
ate..Personal use tobe
Amainalibrary.org