________________
६८८ : मुनि श्रीहजारीमल स्मृति-ग्रन्थ : तृतीय अध्याय
॥ श्री गणेशाय नमः ।।
++++++++++++++++++++
विघ्नेश्वरं सगिरीश गिरिजा समेत, सोमेश्वरो द्विजवरो विवुधांश्च नत्वा। .
श्री राजसिंह जननीकृत शम्भूसम वापी प्रशस्ति रचना क्रममातनोति ॥ १ विष्णो भिसरोरुहान्त, रुदितो वेधाविधायासिलं विश्वं स्थावरजङ्गमात्मकमसौ तद्रक्षणायासृजत् । क्षत्रं दुष्टनिवर्हणाय च सतां संरक्षणाय स्वयं यत्तेजोबल संयुतं भगवतो नैसर्गिक जृम्भते ।। २
तस्यान्ववायाविह सम्प्रसूतौ मन्वन्तरे सूर्यनिशाकराभ्याम् । वंशस्तयोरं शुभतो विशेषा-द्गुण गिरीयाति हसं प्रदिष्टः ।। ३ यत्रान्वये रघु-भागीरथ यौवनाश्च मान्धातृ-पार्थिववराः शतशोप्यभूवन् । सत्यवृतः सकल गौर गुणाभिरामो रामो विभूषयति वंशमशेषमेकः ।। ४ अग्रेऽभवन् राजपदाभिधानाः पश्चादभवनदिति प्रसूताः । ततः परं रावलशब्दवाच्याः राणाः बभूवुस्तदनन्तरं ते ।। ५ राणास्ते सुचरिताः मेदपाटदेशे राज्यं तबुभुजरिहैकलिङ्गदत्तम् । तेषां को विहितपराक्रमानशेषान् दानादीन्दवि भुवि वणितुं समर्थः ।। ६ तत्र पूर्वमभवद्विशुद्धधीः कीतिमानुदयसिंह भूपतिः । येन भूमिबलयकभूषणम् भूभृतोदयपुरं विनिर्मितं ।। ७ सोयं पुरी शक्रपुरीव नार्यः समानरूपा सुरसुन्दरीभिः । गुहा विमानावलि तुल्यरूपा नरासुरा भाति नृपः सुरेश: ।। ८ सुरनरपुर गर्व सर्व तायाम् प्रभवति यत्सुरराजसेवितांत्रिः ।। निवसति भगवानिहैकलिङ्गो जनपद भूपतिः लोक रक्षणाय ।। ६ प्रतापसिंहोस्य सुतोऽथ जज्ञे वीरो महीमण्डलमंडनं यः । यस्य प्रतापाऽनल दीप्तितप्ता: अस्त्रै स्वदेहान् रिपव: शिषुयुः ।। १० अप्येकवीरो यवनानशेषान् जिग्ये जघानारिबलं समग्रम् । विदारयन् वैरिगजं वृजं यो मुक्ताफलस्यधि यशोवितेन ।। ११ तस्मादभुदमरसिंहनरेश्वरोसौ वीरो बली सकलशस्त्रभृतां वरिष्ठः । क्षोणीभुजा विशदकीत्तियुजा सदैव रेमे रमे बहरिणा भुवि राज्यलक्ष्मीः ।। १२ कर्णसिंह इति तस्य भूपते-रात्मजः समभवदाधिपः । अंगराज इव योऽपरोथिनां चिन्तितार्थमखिलं व्यपूरयत् ॥ १३ ततो जगत्सिंह धराधिपोऽभवद् भाग्याधिपोऽस्त्र जगतीतलेऽस्मिन् । राजांगणादग्वतराव विष्णो:' प्रासादमभ्रानिह......तान् ।। १४ ससर्ज य: षोडशदानपंक्ती: मान्धातृतीर्थेऽवनिभृतकरीन्द्रः । तस्थौ स्वयं नर्मदा नीर....... ......पूज...प्रणवं महेशम् ॥ १५
१. जगनाथ, जगदीश मंदिर का निर्माता जगसिंह प्रथम ही था. २. १४-१५ श्लोक अशुद्धिपूर्ण हैं.
Jal Education in
ForPrivate &Personal Use
www.jaingibrary.org