________________
靠著茶器茶茶茶器茶球茶帶路帶聯辦装路
१३६ मुनि श्रीहजारीमल स्मृति-ग्रन्थ : प्रथम अध्याय
५१-मिथ्या-ज्ञान-तमो-व्याप्तान,वीक्ष्य सामाजिकान निजान् ।
सुविद्यायाः प्रचाराय,प्रयत्नं प्रचुरं व्यधात् ।। ५२-'कुचेरा'-ख्य-शुभे ग्रामे, मुनेस्तस्य प्रभावतः ।
स्थापितो 'ज्ञान-भंडारो' जिज्ञासुभ्यो हितावहः ।। ५३-साधवः श्रावकाश्चापि, शिष्यास्तस्य गणाऽऽग्रहाः ।
अभवन् बहवो योग्या: श्रद्धावन्तो दृढा व्रते ॥ ५४-अनेके मानवास्तस्य पावें दीक्षार्थमागताः ।
परन्तु तेषु ये योग्याः, तेन त एव दीक्षिताः ॥ ५५-बाण'-सिद्धचंक-भू-वर्षे वैशाखे च महामुनिः ।
ग्रामेऽतिष्ठन् 'कुचेराख्ये', सशिष्यो विहरन् मरौ ।। ५६-रोग-संक्रान्त-देहोऽभूत्, तत्र कर्म-प्रभावतः ।
वैद्य श्चिकित्सितोऽनेकैः स्वास्थ्यं नैव यदाऽऽगमत् ।। ५७-बीकानेरात् समाहूतः सुवैद्यश्चन्द्रशेखरः ।
तेन स्वास्थ्यं मुनिर्लेभे, मोदं श्रीसंघ प्राप्तवान् । ५८-श्रेष्ठिमोहन-मल्लेन, कृतभूरिव्ययेन च।
भूरि-भूरि-प्रसन्नेन, स्व-गुरोः स्वास्थ्य-लाभतः ।। ५६-ग्रामेऽतिदुर्लभं दृष्ट्वा, भैषज्यादि-सहायताम् ।
गुरोः संस्मरणायव स्थापित औषधालयः ।। ६०-धर्म-प्रभावनां कुर्वन्, भावयन् शुभ-भावनाम् ।
बिहरन्नेकदा सो हि ग्रामं भंवाल' मागतः ॥ ६१-तत्राऽकस्मादभूद्देवः पक्षाघातेन पीडितः ।
सा व्यथा तस्य संजाता जीवितस्य विनाशिनी ॥ ६२-द्रव्य-सिद्धि-निधि-क्षोणी-मिते वैक्रम-वत्सरे ।
सितायां ज्येष्ठ-तुर्यायां, तिथौ पूर्ण-समाधितः ।। ६३-द्विचत्वारिंशदब्दान् हि पालयित्वा मुनेव॑तम् ।
धर्म-ध्यान-मनाः शीघ्र स्वर्गवासी बभूव सः ॥ ६४-तस्याऽधुना त्रयः शिष्या:, सच्चरित्रा जन-प्रियाः ।
विहरन्ति मरौ देशे,भान्ति शान्ताश्च मानिताः।। ।। ६५-श्रीमान् हजारिमल्लोऽस्ति, सन्मुनिः सरल: प्रियः ।
विशुद्धो बहिरंतश्च, प्रिय-धर्मा गुणाकरः ।। ६६-'व्रजलाल'-मुनिनित्यं
सेवा-धर्म-परायणः । सहिष्णुगणिताऽभ्यासी, भाति सुन्दर-लेखकः ।। ६७-मिश्रीमल्लस्तृतीयोऽयं,
मधुकरोपनामकः । एतत्पद्यौघ-निर्माता विभाति प्रतिभा-युतः ।। ६८-गुरोर्जोरावरस्यैते, त्रयः शिष्यास्त्रयीव ये। त्रिपदीं च प्रदीप्यन्तः संघ-सेवां प्रकुर्वते ।।
रचयिता-श्रीमधुकर मुनिः
१. श्रीयुत पूज्य गुरुदेवपादानां हजारीमल्ल मुनीश्वराणां जीवितावस्थायां कृतेयं रचना.
Jain Edua) za
MCelibry.org