________________
जैन न्याय के समर्थ पुरस्कर्ता : सिद्धसेन दिवाकर | ४३६
000000000000
००००००००००००
१३ का
भविओ सम्मदसण-णाणं-चरित्तपडिवत्तिसंपन्नो ।
णियमा दुक्खंतकडो त्ति लक्खणं हेउवायस्स ।।-सन्मति तर्क प्रकरण ३।४३-४४ ६ जं अप्पुटु भावे जाणइ पासइ य केवली णियमा ।
तम्हा तं गाणं दसणं च अविसेसओ सिद्ध ।। -सन्मति तर्क २।३० १० जावइया वयणपहा, तावइया चेव होंति णयवाया ।
जावइया णयवाया, तावइया चेव परसमया ।। जं काविलं दरिसणं, एयं दवट्ठियस्स वत्तव्वं । सुद्धोअणतणअस्स उ, परिसुद्धो पज्जवविअप्पो । दोहि वि णएहि णी, सत्थमुलूएण तह वि मिच्छत्तं ।
जं सविसअप्पणहाणतणेण, अण्णोण्णणिरवेक्खा ।।-सन्मति ३।४७-४८-४६ ११ गाणं किरियारहियं, किरियामेत्तं च दो वि एगंता ।
असमत्था दाएउं जम्म-मरणदुक्ख मा भाई ॥-सन्मति तर्क ३६८ १२ क्व सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा ?
तथापि यूथाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुर्न शोच्यः ?-अयोगव्यवच्छेदिका श्लोक ३ कुलिशेन सहस्रलोचनः, सविता चांशुसहस्रलोचनः ।
न विदारयितुं यदीश्वरो, जगतस्तद्भवता हतं तमः ।। १४ न सदत्सु वदन्नशिक्षितो, लभते वक्तृविशेषगौरवम् ।
अनुपास्य गुरु त्वया पुनर्जगदाचार्यकमेव निर्मितम् ।। १५ उदधाविव सर्वसिंधवः, समुदीर्णास्त्वयि सर्वदृष्टयः ।
न च तासु भवानुदीक्ष्यते, प्रविभक्तासु सरित्स्विवोदधिः ।। ग्रामान्तरोपगतयोरेकामिषसंगजातमत्सरयोः ।
स्यात् सख्यमपि शुनो त्रोरपि वादिनोर्न स्यात् ॥-बत्तीसी ८१ १७ अन्यत एव श्रेयांस्यन्यत एव विचरन्ति वादिवृषाः ।
वाक्सरंभं क्वचिदपि न जगाद मुनिः शिवोपायम् ।। १८ दर्शन और चिन्तन (हिन्दी), पृ० २७५ ।। १६ पुरातनर्या नियता व्यवस्थितिस्तथैव सा कि परिचिन्त्य सेत्स्यति ।
तथेति वक्तुं मृतरूढगोरवादहं न जात: प्रथयन्तु विद्विषः ॥-बत्तीसी ६३ बहुप्रकाराः स्थितयः परस्परं, विरोधयुक्ताः कथमाशु निश्चयः ।
विशेषसिद्धावियमेव नेति वा पुरातन-प्रेम जडस्य युज्यते ।।-बत्तीसी ६।४ २१ जनोऽयमन्यस्य स्वयं पुरातनः पुरातनरेव समो भविष्यति ।
पुरातनेष्वित्यनवस्थितेषु क: पुरातनोक्तान्यपरीक्ष्य रोचयेत् ॥-बत्तीसी ६।५ २२ (क) पमाणे चउबिहे पण्णत्ते तं जहा पच्चक्खे अणुमाणे ।
ओवम्मे आगमे जहा अणुओगद्दारे तहा णेयन्वं पमाणं ॥-भगवती ५।३।१६१-१९२ (ख) अहवा हेऊ चउन्विहे पण्णत्ते, तंजहा पच्चक्खे, अणुमाणे, ओवम्मे, आगमे ।-स्थानाङ्ग सूत्र ३३८ २३ आगम युग का जैन दर्शन, पृ० २७५-२७६ का सारांश
...
A
--
IPL
-
.
cart
..
.','S.RT