________________
- यतीन्द्र सूरि स्मारकग्रन्थ - जैन-साधना एवं आचार - ४. अमूर्त्तचिंतन, पृ. १
गा. २ ५. शरीरादीनां स्वभावानुचिंतनमनुप्रेक्षा । सर्वार्थसिद्धि ९/२ १६. ठाणं ५/२२० ६. सुतत्तचिंता अणुप्पेहा । कार्तिकेयानुप्रेक्षा श्लो. ९७ १७.सूत्रवदर्थेऽपि संभवति विस्मरमतः सोऽपि परिभावनीय ७. अनु पुनः पुनः प्रेक्षणं चिंतनं स्मरणनित्यादिस्वरूपाणामित्यनुप्रेक्षा इत्यनुप्रेक्षा । उत्तरा शा. वृ., पृ. ५८४ । कार्तिकय, पृ.१
१८. अणुप्पेहा नाम जो मणसा परियट्टेइ णो वायाए । दशवै. जि. ८. किं पलवियेण बहुणा जे सिद्धा णरवरा गये काले। सिज्झिहहि . चूर्णि, पृ. २९
जे वि भविया तज्जाणह तस्समाहप्पं।। वारस अणुवेक्खा, १९. ठाणं ४/६८,७२ गा. ९०
२०. उवसमेण हणे कोहं माणं मद्दवया सिणे। ९. द्वादशापि सदा चिन्त्या अनुप्रेक्षा महात्ममिः ।
मायं चज्जवभावेण लोहं संतोसओ जिणे । दशवै ८/३८ तद् भावना भवत्येव कर्मणां क्षयकारणम् ।। पदा. २१.लोभं अलोभं दुर्गछमाणे, लद्धे कामे नाभिगाहइ । आचारांग पंचविंशतिका, श्लो. ४२
२/३६ १०. विध्याति कषायाग्नि विगलित रागो विलीयते ध्वान्तम् ।। २२. प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति । पात. यो.
उन्मिषति बोधदीपो हृदि पुंसां भावनाभ्यसात् ।। ज्ञानार्णव, सू. २/१० या. अ. १९२
२४. जं जं भावं आविसइ...... ११. (क) स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचरित्रैः तत्त्वार्थसूत्र २५. कल्याणमंदिर, श्लो. १७ ९/२
२६. यदा ध्यान-बलाद् ध्याता शून्यीकृत्य स्वविग्रहम् । (ख) गुत्ती समिदी धम्मो
ध्येयस्वरूपविष्टत्वात्तादृक सम्पद्यते स्वयम्।। अणुवेक्खा...........संवरहेदूविसेसेणा । कार्तिकेयानुप्रेक्षा ९६
तदा तथा विधध्यानसंवित्तिध्वस्तकल्पनः। १२. (क) संगविजयणिमित्तमणिच्चताणुप्पेहं आरभते ।
स एव परमात्मा स्याद्वैनतेयश्च मन्मथः।। (ख) धम्मे थिरताणिमित्तं असरणतं चिंतयति ।
तत्त्वानुशासन, श्लोक १३५-३६ (ग) संसारुव्वेगकरणं संसाराणप्पेहा ।
२७. बलेषु हस्तिबलादीनि । पात यो. सू. ३/२४ (घ) संबंधिसंगविजतायएगत्तमणुपेहेति । दशवै. अग. चूर्णि.
२८. तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सण्णी तन्निवेसणे । आचारांग पृ. १८
५/११० १३. उत्तराध्ययन २९/२३
२९. मैत्रीकरूणामुदितेति तिस्त्रो भावनाः पा.यो.सू.या. ३/२३ १४. तत्त्वार्थराजवार्तिक ९/३६/१३
३०. अभिधम्मत्थ संगहो, ९ वां अध्याय । . १५.जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं ।
३१. विशुद्धिभग्ग, परिच्छेद ७-८ पृ. १३३-२०० । तं होज्ज भावणा वा अणुपेहा वा अहव चिंता।। ध्यान शतक,
aniromciaomdwonowindiwordhworiwomdiwordroivdeioridhion
३५6dminironirdomowordwonowindinioritbrowordGOMGrowd
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org