SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ - यतीन्द्रसूरि स्मारक ग्रन्य - समाज एवं संस्कृति - सन्दर्भ १८. भगवती आराधना, गाथा ९८७-८८ व ९९५-९६ १. दव्वाभिलावचिन्धे वेए भावे य इत्थिणिक्खेवो । १९. वही, गाथा ९८९-९४ अहिलावे जह सिद्धि भावे वेयम्मि उवउत्तो ।। २०. तए णं से कण्हे वासुदेव पहाए जाव विभूसिए देवईए देवीए -सूत्रकृतांग नियुक्ति, ५४. पायवंदाये हब्बमागच्छइ । - अन्तकृद्दशा,सूत्र १८ २. अभिधान राजेन्द्रकोष, भाग२, पृ० ६२३ . २१. नो खलु मे कप्पइ अम्मापितीहि जीवंतेही मुण्डे भवित्ता ३. यद्वशात् स्त्रियाः पुरुषं प्रत्यभिलाषो भवति, यथा पित्तवणा अगारवासाओ अणगारियं पव्वइए-कल्पसूत्र ९१ मधुरद्रव्यं प्रति स फुफुमादाहसमः यथा यथा चाल्यते तथा तथा ज्वलति (एवं) गब्भत्थो चेव अभिग्गहे गेण्हति णाहं समणे होक्खामि जाव बृहति च । एवमबलाऽपि यथा यथा संपृश्यते पुरुषेण तथा तथा अस्या एताणि एत्थ जीवंतित्ति । अधिकतरोऽभिलाषो जायते, भुज्यमानायां तु छनकरीषदाहतुल्योऽभिलाषोः -आवश्यकचूर्णि, प्रथम भाग, पृ० २४२, प्र० ऋषभदेव जी केशरीमल, मन्द इत्यर्थः इति स्त्रीवेदोदयः । - वही, भाग६, पृष्ठ १४३०. श्वेताम्बर सं० रतलाम १९२८. ४. संमत्तंतिमसंधयण तियगच्छेओ बि सत्तरि अपुव्वे । २२. तए णं मल्ली अरहा........केवलनाणदंसणे समुप्पन्ने । - हासाइछक्कअंतो छसट्ठि अनियट्टिवेयतिगं ।। - ज्ञाताधर्मकथा ८/१८६ ५. देखें - कर्मप्रकृतियों का विवरण । - कर्मग्रन्थ, भाग २, गाथा १८ २३. अज्जा वि बंभि-सुन्दरि-राइभई चन्दणा पमुक्खाओ। ६. णाम ठवणादविए ‘खेत्ते काले. य.प्रज्जणणकम्मे । ___कालतए वि जाओ ताओ य नमामि भावेणं ।। भोगे गुणे य भावे दस ए ए इत्थीणिक्खेवो ॥ -ऋषिमण्डलस्तव २०८ -सूत्रकृतांग नियुक्ति, गाथा ५४. २४. देवीओ चक्केसरी अजिया दुरियारी कालि महाकाली। ७. तन्दुलवैचारिक, सावचूरि सूत्र १९ (देवचंद लालभाई पुस्तकोद्धार अच्चुय संता जाला सुतारया असोय सिरिवच्छा ।। ग्रन्थमाला) पवर वजियं कुसा पण्णत्ती निव्वाणि अच्चुया धरणी । ८. वही। वइरोट्टाछुत गंधारि अंब उपमावई सिद्धा॥ ९. समुद्रवीचीचपलस्वभावा: संध्याभ्रमरेखेव मुहूर्तरागाः । -प्रवचनसारोद्धार, भाग१, पृ० ३७५-७६, देवचन्द लालभाई स्त्रियः कृतार्थाः पुरुषं निरर्थकं निपीडितालक्तकवद् त्यजन्ति । जैन पुस्तकोद्धार संस्था, सन् १९२२ उत्तराध्ययनचूर्णि, पृ० ६५, ऋषभदेवजी केशरीमल संस्था रत्नपुर २५. तीसे सो वयणं सोच्चा संजयाए सुभासियं । (रतलाम) १९३३ ई०. अंकुसेण जहा नागो धम्मे संपडिवाइयो ।। १०. पगइत्ति सभाओ । स्वभावेन च इत्थी' अल्पसत्वा भवति । उत्तराध्ययन सूत्र २२/४८ -निशीथचूर्णि, भाग ३, पृ०५८४, आगरा, १९५७-५८ (तथा) दशवैकालिकचूर्णि, पृ० ८७-८८, मणिविजय सीरीज भावनगर । ११. सा य अप्पसत्तत्ताणओ जेण वातेण वत्थमादिणा । २६. भगवं वंभी-सुन्दरीओ पत्थवेति ....इमं व भणितो । अप्पेणावि लोभिज्जति, दाणलोभिया य अकज्जं पिकरोति ।। ण किर हत्थिं विलग्गस्स केवलनाणं उप्पज्जई ।। . -वही, भाग ३, पृ० ५८४ । । __ -आवश्यकचूर्णि, भाग १,पृ० २११ १२. आचारांगचूर्णि, पृ०३१५ । स . २७. वंतासी पुरिसो रायं, न सो होई पसंसिओ।। १३. एवं पि ता वदित्तावि अदुवा कम्मुणा अवकरेंति । __ माहणेणं परिचत्तं धणं आदारमिच्छसि ॥ - सूत्रकृतांग १/४/२३ • उत्तराध्ययन सूत्र १४/३८ एवं उत्तराध्ययनचूर्णि, पृ० २३० १४. दुपहियं हृदयं यथैव वदनं यदर्पणान्तर्गतम् (ऋषभदेव केशरीमल संस्था रतलाम, सन् १९३३) भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । २८. भगवती १२/२ । -सूत्रकृतांग १/४/२३, प्र० सेठ छगनलाल, मूंथा बंगलोर १९३० २९. जइ वि परिचित्तसंगो तहा वि परिवडइ । १५. सुहृवि जियासु सुदृवि पियासु सुदृवि लद्वपरासु । महिलासंसग्गीए कोसाभवणूसिय व्व रिसी ।। अडईसु महिलियासु य वीसंभो नेव कायव्यो । -भक्तपरिज्ञा,गा० १२८ उन्भेउ अंगुली सो पुरिसो सयलंमि जीवलोयम्मि। (तथा ) कामं तएण नारी जेण न पत्ताई दुक्खाई॥ तुम एत सोयसि अप्पाणं णवि, तुम एरिसओ चेव होहिसि, . -वही, विवरण १/४/२३ उवसामेति लखबुद्धी, इच्छामी वेदावच्चंति गतो, पुणोवि आलोवेत्ता १६. वही १/४/२ विरहति ।। १७. एए चेव य दोसा पुरिससमाये वि इत्थियाणं पि । __ आवश्यकचूर्णि २, पृ० १८७ -सूत्रकृतांगनियुक्ति, गाथा ६१ ण दुक्कर तोडिय अंबपिंडी, ण दुक्करंणच्चितु सिक्खियाए । सूत्रकृतांग ।। प यथैव वदनं भाव: प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012036
Book TitleYatindrasuri Diksha Shatabdi Samrak Granth
Original Sutra AuthorN/A
AuthorJinprabhvijay
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1997
Total Pages1228
LanguageHindi, English, Gujarati
ClassificationSmruti_Granth & Articles
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy