________________
Jain Education International
चतुर्थखण्ड / ९४
स्थापित नहीं है । वह ब्रह्म में स्थित होकर ब्रह्मनिर्वाण को प्राप्त करता है । वीतराग में केवलज्ञान, केवलदर्शन, अनन्तसुख आदि गुण प्रकट होते हैं स्थितप्रज्ञ में इनकी चर्चा नहीं मिलती ।
1
00
संदर्भ
३८
"
१. नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । २. अप्पाणमेव जुकाहि, कि ते जुग्भेण बभयो ।
भगवद्गीता उत्तरा ९१३५
३. अजो नित्यः शाश्वतोऽयं पुराणो, न हन्यते हन्यमाने शरीरे । - गीता २।२०
श्रच्छेद्योऽयमदाहयोऽयमक्लेद्योऽशोष्य एव च । गीता २।२४
४. नो इंदियगेज्म प्रमुत्तभावा, प्रमुत्तभावा वि य होइ जियो ॥ - उत्तराध्ययन १४ । १९ ५. देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा
तथा देहान्तप्राप्तिर्धीरस्तत्र न मुह्यति ॥ गीता २।१३
६. एगया देवलीएस णरएस वि एगया।
एगया धासुरे काये, ग्रहाकम्मेहिं गच्छ ॥ उत्तरा ३०३ ७. वीतो नष्टो रागो येषां ते वीतरागाः ।
८. वीतोऽपतो रामः सकलेशपरिणामो यस्मादसो
वीतरागः ।
- लब्धिसार जी. प्र. । ३०४।३८४।१७
1
९. उत्तराध्ययनसूत्र १९।१०
१०. सल्लं कामा विसं कामा, कामा आसीविसोवमा ।
कामे य पत्येमाणा, अकामा जंति दुग्गड़ || उत्तरा ९१५३
११. उत्तराध्ययन सूत्र २९|३६
१२. उत्तराध्ययन सूत्र २९।४५
१३. वही ३२१८
१४. वही ३२०२२, ३५, ४८,६१,७४,८७
१५. भगवद्गीता २६४
१६. वही तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता । २०६६
१७. उत्तराध्ययनसूत्र ३२।१९
१८. वही ३२१००
।
१९. माउक्खए मोखमुवेद सुखे उत्तरा ३२ १०९ २०. एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि
ब्रह्मनिर्वाणमृच्छति ॥ गीता २७२
२१. उत्तराध्ययन सूत्र ३२/२
२२. विहाय कामाभ्यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरंहकारः स शान्तिमधिगच्छति ॥ - गीता २७१
For Private & Personal Use Only
- टीचर फेलो, संस्कृत विभाग राजस्थान विश्वविद्यालय
जयपुर (राज०)
www.jainelibrary.org