SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Jain Education International चतुर्थखण्ड / ९४ स्थापित नहीं है । वह ब्रह्म में स्थित होकर ब्रह्मनिर्वाण को प्राप्त करता है । वीतराग में केवलज्ञान, केवलदर्शन, अनन्तसुख आदि गुण प्रकट होते हैं स्थितप्रज्ञ में इनकी चर्चा नहीं मिलती । 1 00 संदर्भ ३८ " १. नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । २. अप्पाणमेव जुकाहि, कि ते जुग्भेण बभयो । भगवद्गीता उत्तरा ९१३५ ३. अजो नित्यः शाश्वतोऽयं पुराणो, न हन्यते हन्यमाने शरीरे । - गीता २।२० श्रच्छेद्योऽयमदाहयोऽयमक्लेद्योऽशोष्य एव च । गीता २।२४ ४. नो इंदियगेज्म प्रमुत्तभावा, प्रमुत्तभावा वि य होइ जियो ॥ - उत्तराध्ययन १४ । १९ ५. देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तप्राप्तिर्धीरस्तत्र न मुह्यति ॥ गीता २।१३ ६. एगया देवलीएस णरएस वि एगया। एगया धासुरे काये, ग्रहाकम्मेहिं गच्छ ॥ उत्तरा ३०३ ७. वीतो नष्टो रागो येषां ते वीतरागाः । ८. वीतोऽपतो रामः सकलेशपरिणामो यस्मादसो वीतरागः । - लब्धिसार जी. प्र. । ३०४।३८४।१७ 1 ९. उत्तराध्ययनसूत्र १९।१० १०. सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे य पत्येमाणा, अकामा जंति दुग्गड़ || उत्तरा ९१५३ ११. उत्तराध्ययन सूत्र २९|३६ १२. उत्तराध्ययन सूत्र २९।४५ १३. वही ३२१८ १४. वही ३२०२२, ३५, ४८,६१,७४,८७ १५. भगवद्गीता २६४ १६. वही तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता । २०६६ १७. उत्तराध्ययनसूत्र ३२।१९ १८. वही ३२१०० । १९. माउक्खए मोखमुवेद सुखे उत्तरा ३२ १०९ २०. एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ गीता २७२ २१. उत्तराध्ययन सूत्र ३२/२ २२. विहाय कामाभ्यः सर्वान् पुमांश्चरति निःस्पृहः । निर्ममो निरंहकारः स शान्तिमधिगच्छति ॥ - गीता २७१ For Private & Personal Use Only - टीचर फेलो, संस्कृत विभाग राजस्थान विश्वविद्यालय जयपुर (राज०) www.jainelibrary.org
SR No.012035
Book TitleUmravkunvarji Diksha Swarna Jayanti Smruti Granth
Original Sutra AuthorN/A
AuthorSuprabhakumari
PublisherHajarimalmuni Smruti Granth Prakashan Samiti Byavar
Publication Year1988
Total Pages1288
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy