SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ श्री सीमन्धर स्वामिनोऽष्टकम् कर्ता : श्री जयकीर्तिसूरिणां विनेयः श्री शीलरलमूरिः ___ संपादक : मुनिश्री कलाप्रभसागरजी (મંત્ર વિશારદ, અચલગચ્છાધિપતિ યુગપ્રધાન પૂજ્ય આચાર્ય શ્રી મેરૂતુંગસુરીશ્વરજી મ. સા. ના. વિદ્વાન શિષ્ય-પ્રશિષ્ય મંડળમાં શ્રી શીલરત્નસૂરિજીનું અપ્રિતમ સ્થાન છે. શ્રી શીલરત્નસૂરિજીએ શ્રી મેરૂતુંગસૂરિ કૃત જન મેઘદૂત મહાકાવ્ય” પર સંસ્કૃત ટીકા રચવા ઉપરાંત “ચિંત્યવંદન ચોવીસી' રચેલી છે. તે અતિ ભાવવાહી હાઈ અનેક આરાધકે કંઠસ્થ કરતા હોય છે. તેમણે રચેલાં તેત્ર ઇત્યાદિ ઉપલબ્ધ થાય છે. તેમણે રચેલું ચમક-અલંકાર ગર્ભિત પરમાત્મા શ્રી સીમંધર સ્વામીજીનું અષ્ટક રજૂ કરીએ છીએ.) -સંપાદક) (उपस्थितावृत्तम् ) कल्याणस्तासुवसन्तत सुरभासुर, भासुर भावनतम् । सीमन्धरजिनमतिमधुरगिरं, नम काममकाममकामहरम् ॥ १॥ क्रियते स्तवतस्तव येन समा, समता रसता रसना । सफला तमवैमि महोक्लया समहं, समहं कलया ॥२॥ गुरुगर्वमसौ हरतात तपनाच्छदविदेह विदेह विदेह जनः । जिनपं सुखयन् ननु मोहकिरा, सितया सितया सितया स्वगिरा ॥३॥ रसना हि परत्रकृते रमते मम नाममनाममनागपि ते । इतरत्र पिको तु धृति प्रणते सुरसाल रसाल रसा लभते ॥४॥ त्वरत्तेमम हृद भजनाय भवत् पदयोरुदयो रुदयो...न च । त्वमुपायमधीश ! तदाप्तिकर, वद भावद भावद भाग्यहरम् ॥२॥ किल कर्म पुमांस्तव रुच्यस्वैर सदस्य सदस्य सदस्यति वै । धनवज्जलदस्य जलैः मुचिरं, समता समतापभरम् ॥ ६ ॥ तव भक्ति रिहापि तमांसि गते द्विपराजराज! पराजयते । अत एव बुधैभवतोऽत्र कृतां जपराय पराय परायणता ॥७॥ भवते हरति स्तव नाम्निममा, भवमा भवमा भवमालिसमा । शममुत्र भजेय भवच्चरण भ्रमरोहमरोहमरोहगुण ।। ८ ।। (हरिगीत वृत्तम् ) इति चारुचम्पककनककेतु काय कान्तिकलाज्जुषः । सीमन्धरस्य श्री जिनस्य प्रणत सकृत श्रीपुषः ॥ यमकाष्टकं यः प्रातरशठः पापाठीत सपापतः । शिघ्र विमुक्तः श्रयति परमानन्द मुन्नति शोभितः ।। ગાય સાણીઆર્ય કયાા ગોતમ સ્મૃતિગ્રંથો Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy