SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ [७६ ] (१६) योगशास्त्र (४ अध्याय) अरचूरि (१७) वीतराग स्तोत्र प्रवचूरि पूर्ण प्रशस्ति इस प्रकार है : प्रथमं कुमारसम्भव इति तस्मान्मेघदूतकः पुरतः । रघुनाथचरितपूतो रघुवंशः कालिदासकृतिः ॥१॥ श्रयं को माघः श्रयंकः किरातकाव्यं महागभीरार्थम् । ज्ञेयानि च पञ्च महाकाव्यान्यैतानि लौकिकान्यत्र ॥२॥ कल्याणमन्दिराख्यः श्रीमान्भक्तामरः स्तवकः । जचईनवनलिनकुवलयमहिमागारस्य जिनपतेः स्तवकः ॥३॥ श्री वामेयञ्च प्रभु जीरिकया संयुतं परं स्तवनम् । श्रीमत्सकलसुखाख्यं त्रिपुरास्तोत्रं लघुस्तवकम् ॥४॥ केदार-रचितं छन्दो वृत्तरत्नाकराभिधम । अलंकारः कविश्लाघ्यः श्रीवाग्भटकविकृतेः ॥५॥ श्रीधर्मदासरचिता विदग्धमुखमण्डनः । आधाः श्रीयोगशास्त्रस्य चत्वारोऽध्यायकवराः। श्रीवीतरागदेवस्य स्तवनानि च विशतिः ॥ ६॥ श्रीमदञ्चलगच्छाख्ये जयशेखरसूरयः। बभूवुर्भूपतिश्रेणीवन्दितांनियुगाः सदा ॥७॥ शिष्याश्च तेषां वसुधेशदत्त-मानाः परेषामुपकारदक्षाः । श्रीवाचनाचार्यपदप्रपन्नाः श्रीमेरुचन्द्रप्रवरा जयन्ति ॥८॥ अतिविकट-यवनभूपति-कारागेहस्थसंस्थिता यतयः । यैरुद्ध ता जयन्तु प्रसम श्रीमेरुचन्द्राख्याः ॥९॥ श्रीमतां मेरुचन्द्राणामादेशात् वाडवेन च । पूर्वोक्त-प्रन्थ-सङ्घानामवचूरिः कृतापरा ॥१०॥ विराटनगरस्थेन मन्त्रिपन्चाननेन च । श्रीमन्माणिक्यसुन्दर,सूरिभिः शोधिता दृढम् ॥११॥ सारांश अंचलगच्छ में अनेक भूपतियों से वन्दित श्री जयशेखरसूरि हुए । उनके शिष्य वाचनाचार्य मेरुचन्द्र विद्यमान हैं, जिनको राजाओं ने मान दिया है, जो उपकार करने में दक्ष हैं और जिन्होंने भयंकर यवनराजा के છે અને શ્રી આર્ય કયાગૌતમસ્મૃતિગ્રંથ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012034
Book TitleArya Kalyan Gautam Smruti Granth
Original Sutra AuthorN/A
AuthorKalaprabhsagar
PublisherKalyansagarsuri Granth Prakashan Kendra
Publication Year
Total Pages1160
LanguageHindi, Sanskrit, English
ClassificationSmruti_Granth & Articles
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy