SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ वंदन-अभिनंदन ! यस्य भार्या शुचिर्दक्षा भर्तारमनुगामिनी । सुमनाः सुमनाः) नित्यं मधुरवक्त्री च सा रमा न रमा रमा।। इति । गुणवजनसंसर्गात् याति स्वल्पोऽपि गौरवम् । पत्युर्वियोगात् षण्मासाभ्यन्तरमेव पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते।। पतिर्हि देवो नारीणां पति बन्धुः पतिर्गतिः। महामुनिवरस्य परिचयमहिम्ना जनस्यास्यापि आत्मानं पत्युगतिसमा नास्ति दैवतं वा यथा पतिः।। कृतार्थयितुं अवसरः प्राप्तः। प्राप्तेऽवसरे गुरूणां वैशिष्ट्यं | इति महतां वचनं अनुरुन्धाना पतिलोकं ययौ। सहैवगतः यथामति गृणामि । यतः सन्तस्तावत् अवर्ण्यमहिमानः। । श्रीमतां कनिष्टो भ्राता शैशव एव दिष्टं गतः । वचसां वा अन्तं प्राप्तुयात् न महिम्नः । उच्यते च, “गङ्गा एवं अतिवाल्य एव पालनपोषणादि श्रद्धया प्रेम्णा च पापं हन्ति शशी तापं हन्ति, दैन्यं कल्पतरुस्तथा हन्ति ।" कुर्वतोः पित्रोः वियोगात् किर्तव्यतामूढारसज्जाताः श्रीमन्तः परन्तु पापं तापं च दैन्यं च एकदैव साधु समागमः हन्ति परन्तु सर्वं ईश्वरकृत्यं भाविशुभायैव खलु? किमेतत् इति। तदा तदा मुनिवरसदृशाः पुण्यपुरुषाः उद्भवन्ति नावधारितं महद्मिः? जगदुद्धरणाय । जगदिदं अधर्मात् रक्षितुं यदा यदा अधर्मस्य अभ्युत्थानं धर्मस्य ग्लानिश्च भवति, तदा मुनिवरसदृशाः निःस्नेहो याति निर्वाणं स्नेहोऽनर्थस्व कारणम् । पुण्यपुरुषाः उद्भवन्ति। निःस्नेहेन प्रदीपेन यदेतत्प्रकटीकृतम् ।। इति । ___ जगत् सुपथा नेतुं अवतीर्णानां एतेषां जीवनं समग्रं बाल्य एव वैराग्यसम्पन्नाः सञ्जाताः श्रीमन्तः । जगद्धिताय भवेत् इति मन्वानः ईश्वरः शैशव एव मातापित्रोः वात्सल्येन यद्यपि रिक्तीकृताः तथापि बृहद् वैराग्योत्पादकान घटनान यथा एते अनभवेयः तथा | नागौरी लोकागच्छीयायाः उपासिकायाः श्रीमत्याः रुक्मा सङ्कल्पयामास । आम् । यतः नाम्न्याः वयोवृद्धायाः गुरुवर्यायाः प्रेमपात्रं अभवन् गुरुवराः । लौकिकी अपि शिक्षा प्राप्ता श्रीमद्भि;. पुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः। सरः पङ्कार्णवे मग्ना जीर्णा वनगजा इव ।। सत्सङ्गतिः कथय किंन करोति पुंसाम् ? यद्यपि, छात्रावस्थायां एवं अनेके महान्तः एतेषां सुपरिचिताः मितमायु - योऽनित्यं, नैति यातं कदाचन । अभूवन् । एतेषां मनसि किशोरावस्थायां उद्भूतः वैराग्यः तथापि, सुदृढ़स्सजायत। नाथसंप्रदायीयैः अमरनाथ-मङ्गलनाथपरामृशन्ति तदपि न भवं भोगलोलुपाः ।। जमनानाथ महाभागैः आर्यसमाजीयैः श्रीदेशराजादिमहाभागैः अतएवोच्यते विद्वद्भिः च संपर्कः सज्जातः। को देशः कानि मित्राणि कः कालः को व्ययागमौ । तेषां संपर्केण आध्यात्मिकप्रवृत्तिः वैराग्यशीलता कश्चाहं का च मे शक्ति रिति चिन्त्यं मुहुर्मुहुः।। इति । नित्यानित्यवस्तुविवेचनशीलता च वर्धिष्णुरासीत् । तथापि मनः पूर्णतया न तत्र संल्लग्नमासीत् । अतः तत्र शिष्यवृत्तिं प्रियस्य पितुः वियोगः अनुभूतरः । सती एव महालक्ष्मी अस्वीकुर्वन्त एव कपूर्थलाख्य नगरे स्थितानां श्रीमतां विदान्तिजनाः। यतः उच्यते पण्डितरत्लानां शुक्लचन्द्रमहाराजानां सरलमनसां श्रीमतां ७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012027
Book TitleSumanmuni Padmamaharshi Granth
Original Sutra AuthorN/A
AuthorBhadreshkumar Jain
PublisherSumanmuni Diksha Swarna Jayanti Samaroh Samiti Chennai
Publication Year1999
Total Pages690
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy