________________
वंदन-अभिनंदन !
यस्य भार्या शुचिर्दक्षा भर्तारमनुगामिनी । सुमनाः सुमनाः)
नित्यं मधुरवक्त्री च सा रमा न रमा रमा।। इति । गुणवजनसंसर्गात् याति स्वल्पोऽपि गौरवम् ।
पत्युर्वियोगात् षण्मासाभ्यन्तरमेव पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते।।
पतिर्हि देवो नारीणां पति बन्धुः पतिर्गतिः। महामुनिवरस्य परिचयमहिम्ना जनस्यास्यापि आत्मानं
पत्युगतिसमा नास्ति दैवतं वा यथा पतिः।। कृतार्थयितुं अवसरः प्राप्तः। प्राप्तेऽवसरे गुरूणां वैशिष्ट्यं | इति महतां वचनं अनुरुन्धाना पतिलोकं ययौ। सहैवगतः यथामति गृणामि । यतः सन्तस्तावत् अवर्ण्यमहिमानः। । श्रीमतां कनिष्टो भ्राता शैशव एव दिष्टं गतः । वचसां वा अन्तं प्राप्तुयात् न महिम्नः । उच्यते च, “गङ्गा
एवं अतिवाल्य एव पालनपोषणादि श्रद्धया प्रेम्णा च पापं हन्ति शशी तापं हन्ति, दैन्यं कल्पतरुस्तथा हन्ति ।"
कुर्वतोः पित्रोः वियोगात् किर्तव्यतामूढारसज्जाताः श्रीमन्तः परन्तु पापं तापं च दैन्यं च एकदैव साधु समागमः हन्ति
परन्तु सर्वं ईश्वरकृत्यं भाविशुभायैव खलु? किमेतत् इति। तदा तदा मुनिवरसदृशाः पुण्यपुरुषाः उद्भवन्ति
नावधारितं महद्मिः? जगदुद्धरणाय । जगदिदं अधर्मात् रक्षितुं यदा यदा अधर्मस्य अभ्युत्थानं धर्मस्य ग्लानिश्च भवति, तदा मुनिवरसदृशाः
निःस्नेहो याति निर्वाणं स्नेहोऽनर्थस्व कारणम् । पुण्यपुरुषाः उद्भवन्ति।
निःस्नेहेन प्रदीपेन यदेतत्प्रकटीकृतम् ।। इति । ___ जगत् सुपथा नेतुं अवतीर्णानां एतेषां जीवनं समग्रं
बाल्य एव वैराग्यसम्पन्नाः सञ्जाताः श्रीमन्तः । जगद्धिताय भवेत् इति मन्वानः ईश्वरः शैशव एव
मातापित्रोः वात्सल्येन यद्यपि रिक्तीकृताः तथापि बृहद् वैराग्योत्पादकान घटनान यथा एते अनभवेयः तथा | नागौरी लोकागच्छीयायाः उपासिकायाः श्रीमत्याः रुक्मा सङ्कल्पयामास । आम् । यतः
नाम्न्याः वयोवृद्धायाः गुरुवर्यायाः प्रेमपात्रं अभवन् गुरुवराः ।
लौकिकी अपि शिक्षा प्राप्ता श्रीमद्भि;. पुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः। सरः पङ्कार्णवे मग्ना जीर्णा वनगजा इव ।।
सत्सङ्गतिः कथय किंन करोति पुंसाम् ? यद्यपि,
छात्रावस्थायां एवं अनेके महान्तः एतेषां सुपरिचिताः मितमायु - योऽनित्यं, नैति यातं कदाचन । अभूवन् । एतेषां मनसि किशोरावस्थायां उद्भूतः वैराग्यः तथापि,
सुदृढ़स्सजायत। नाथसंप्रदायीयैः अमरनाथ-मङ्गलनाथपरामृशन्ति तदपि न भवं भोगलोलुपाः ।।
जमनानाथ महाभागैः आर्यसमाजीयैः श्रीदेशराजादिमहाभागैः अतएवोच्यते विद्वद्भिः
च संपर्कः सज्जातः। को देशः कानि मित्राणि कः कालः को व्ययागमौ ।
तेषां संपर्केण आध्यात्मिकप्रवृत्तिः वैराग्यशीलता कश्चाहं का च मे शक्ति रिति चिन्त्यं मुहुर्मुहुः।। इति । नित्यानित्यवस्तुविवेचनशीलता च वर्धिष्णुरासीत् । तथापि
मनः पूर्णतया न तत्र संल्लग्नमासीत् । अतः तत्र शिष्यवृत्तिं प्रियस्य पितुः वियोगः अनुभूतरः । सती एव महालक्ष्मी
अस्वीकुर्वन्त एव कपूर्थलाख्य नगरे स्थितानां श्रीमतां विदान्तिजनाः। यतः उच्यते
पण्डितरत्लानां शुक्लचन्द्रमहाराजानां सरलमनसां श्रीमतां
७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org