________________
विणा रयणत्तयेणं, सिद्धिपदं ण सिद्धए लोए । उदयचंदो ण चंदो, जेण विगसेउ कमलणीउ ॥ ९ ॥
(१)
चम्पा साध्वी सुविख्याता,
शिष्टाचार धुरंधरा । प्राज्ञी प्रकाण्ड विदुषी ।
विद्वज्जन मनोहरा ॥
(२)
लोक प्रिया धार्मिकी च,
शिष्याणां च मनोरमा ।
नियमे नितराम रक्ता,
पावनी पापनाशिनी ॥
(३)
सत्यव्रता सत्य रूपा
तुष्टा सर्वजनप्रिया, जैनधर्मप्रचा
अपूर्वा पुण्यशालिनी
(४)
नित्य शुद्धा नित्य बुद्धा
निरवद्या निरन्तरा आराधित महावीरा
श्वेताम्बर पथानुगा॥
Jain Education International
*****
पिऊ कुन्ज
अरविन्द नगर, उदयपुर (राज.) ३१३००१
चम्पा दशकं
(८४)
• एम. आर. भावनारायणः
(५)
नीरागा रागमथनी
निर्मदा मदनाशिनी
निश्चिता निरहंकारा
निर्माहा मोहनाशिनी ॥
(६)
निर्ममा ममता हन्ती
निष्पापा पापनाशिनी
निष्क्रोधा क्रोधशमनी
निर्लोभा लोभनाशिनी ॥
(७)
निसंशया संशयघनी
उपकार विचक्षणा सम्राज्ञीयं भाषणेतु
निर्भया भयनाशिनी
(८)
पुण्यैः अनेकैः एषा तु
प्राप्तानु परमं पदं मोहेमग्नाः वयंचैव
दुखिताः परमंखलु
For Private & Personal Use Only
www.jainelibrary.org