________________
सन्दर्भ ग्रन्थ एवं सन्दर्भ स्थल :
१. (क) ध्य-ध्यायते चिन्त्यतेऽनेन तत्त्वमिति ध्यानम् ।
__ एकाग्र चित्तनिरोध इत्यर्थः । "ध्यै चिन्तायाम्"।- अभिधान राजेन्द्र कोश, भा० ४, पृ० १६६२ (ख) (ध्य + ल्युट) "ज्ञानात् ध्यानं विशिष्यते"। . --संस्कृत-शब्दार्थ-कौस्तुभ, पृ० ५७५ २. युजपी योग (गण ७) हेमचन्द्र धातुपाठ' ' ___ युचि च समाधि । (गण ४) हेमचन्द्र धातुपाठ । ३. (क) योगश्चित्तवृत्तिनिरोधः । ..
- पातंजल योगसूत्र १/२ (ख) समत्वं योग उच्यते ।
-- गीता २४८ (ग) संयोगो योगवत्युक्ता जीवात्मा परमात्मा ।
--उद्धत, जिनवाणी, ध्यान-परिशिष्टांक, नवम्बर १६७२ ४. (क) तत्त्वार्थसूत्र ६/१-२
(ख) सर्वार्थसिद्धि (पूज्यपाद) ६/१-२ (ग) नियमसार (कुन्दकुन्दाचार्य, पद्मप्रभमलधारी टीका) गा० १३७-१३८ एवं टीका। (घ) योगविंशति (हरिभद्र) गा०१ (ङ) भगवती आराधना (शिवार्य) भा० १ गा० १८२७ एवं अपराजित टीका पृ० ४४ (च) समिति गुप्ति साधारणं धर्म व्यापारत्वं योगत्वं ।
- उद्धृत, योगदृष्टि समुच्चय (डा० भगवानदास मनुभाई मेहता) पृ० २१ ५. उद्धृत, योगसार प्राभृत, प्रस्तावना, पृ० १७ । ६. (क) स्वामिकातिकेयानुप्रेक्षा, गा० ४८०-४८२, ४७०, (ख) सर्वार्थसिद्धि ६/२८ । ७. स्वामिकार्तिकेयानुप्रेक्षा, शुभचन्द्र टीका, पृ० ३५६ । ८. (क) आचारांगसूत्रम् सूयगडांगसूत्रम् (टी० शी०-पुण्यविजयजी) २/८/२८ ।
(ख) सूत्रकृतांगम् (शी० टी० जवाहरमलजी म.) (भा० ३) १५/३ ।
(ग) पंचास्तिकाय (कुन्दकुन्दाचार्य) गा० १४४ टीका पृ० २०६ । ९. सूत्रकृतांगम् (शी० टी० जवाहरमलजी म०), भा० ३, १५/३, भा० २ टीका पृ० १२६ । १०. आचारांगसूत्रम् सूयगडांगसूत्रम् (शी० टी० पुण्यविजय जी) टी० पृ० १६८ । ११. (क) तत्त्वार्थसूत्र ६/१ ।
(ख) प्रशमरति प्रकरणम् (उमास्वाति) गा० १३८ एवं टीका।
(ग) योगसार प्राभृत (अमितगति) ५/१ ।। (घ) स्वामिकार्तिकेयानुप्रेक्षा, गा० ६५ । १२. (क) योगसार प्राभृत ६/१ । ।
(ख) स्वामिकार्तिकेयानुप्रेक्षा टीका पृ० ४६ । (ग) सिद्धान्त सार प्रकरणम् १०/१।
३५४ | सातवां खण्ड:: भारतीय संस्कृति में योग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org