________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
सन्दर्भ ग्रन्थ सूची :
1. (क) नयो ज्ञातुरभिप्राय: - लघीयस्त्रय, श्लोक 55 आचार्य अकलंक ।
(ख) ज्ञातॄणामभिसन्धयः खलु नया: - सिद्धिविनिश्चय टीका पृष्ठ 517 – आचार्य अकलंक ।
2. (क) प्रमाणनयतत्वालोक 2/1 - श्री वादिदेव सूरि ।
(ख) प्रमाण मीमांसा 1/1/9 - 10 - आचार्य हेमचन्द्र । 3. (क) स्वरूपेण सत्त्वात् पररूपेण चासत्त्वात् भावाभावात्मकं वस्तु (ख) सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च । अन्यथा सर्व सत्त्वं
4. प्रमाण नयतत्वालोकालंकार, परि० 3, सूत्र 52-4 वादिदेव सूरि । 5. (क) स्याद्वाद रत्नाकर पृष्ठ 575 - - वादिदेव सूरि ।
(ख) अष्ट सहस्री पृष्ठ 100 – विद्यानन्द स्वामी ।
स्याद्वाद मंजरी पृष्ठ 176 आचार्य मल्लिषेण । स्यात् स्वरूपस्याप्यसम्भवः ।
- प्रमाण मीमांसा पृष्ठ 12, आचार्य हेमचन्द्र ।
6. ( क ) सतां साम्प्रतानामर्थानामधिधान-परिज्ञानम् ऋजुसूत्रः । - तत्त्वार्थभाष्य – 1 / 35 (ख) ऋजु वर्तमान क्षणस्थायि पर्यापमात्रं प्रधानतः सूत्रयन्नभिप्रायः ऋजुसूत्रः ।
7. अभाव प्रमाणं तु प्रत्यक्षादावेवान्तर्भवतीति । - स्याद्वादरत्नाकर पृष्ठ 310
8. भावाभावात्मकत्वाद् वस्तुनो निर्विषयोऽभावः - प्रमाण मीमांसा अ० 1, आ० 1, सू० 12 आचार्य हेमचन्द्र ।
卐新
-१७४ | चतुर्थ खण्ड : जैन दर्शन, इतिहास और साहित्य
स्याद्वाद मंजरी पृष्ठ 317 ।
www.jainej