________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ
(घ) राजवार्तिक, ९/१६/१३/६१६/१५
५६. उत्तराध्ययन सूत्र, ३०/८ (ङ) ठाणस्सणाराणेहि य विविहहिं पडग्गयेहिं बहुगेहि। ५७. (क) तत्त्वार्थ सूत्र, ६/१६ अणुविचि परिताओ कायकिलेसो हवदि एसो ।। (ख) मूलाराधना, ३/२२८, २९, ३२
-मूलाचार, मूलगाथा, ३५६ ५८. भगवती सूत्र, २५७ (च) सतविधे कायकिलेसे पण्णत्ते, तं जहा-ठाणा- ५९. आचारांगनियुक्ति, १८६
तिए, उक्कुडयासणिए, पडिमठाई, वीरासणिए, ६०. (क) जो रागदोसहेदूआसणसिज्जादियं परिच्चयइ । सज्जिए, दण्डायतिए, लगडसाई।
...."एदं तवं होदि ॥ -स्थानाङ्ग सूत्र, ७/४६
-कार्तिकेयानुप्रेक्षा, ४४७-४४६ (छ) ठाणावीरासणाइया जीवस्स उ सुहावहा । (ख) शून्यागारादिषु विविक्तषु जन्तु पीडाविरहितेषु उग्गा जहा धरिज्जन्ति कायकिलेसं तमाहिया ।।
संयतस्य शय्यानमबाधात्यय ब्रह्मचर्य स्वाध्याय -उत्तराध्ययन सूत्र, ३०/२७
ध्यानादि प्रसिद्ध यथं कर्त्तव्यमिति पञ्चमंतपः । (ज) औपपातिक सूत्र, ३६
-सर्वार्थसिद्धि, ६/१६ (झ) मूलाराधना, ३/२२२
(ग) कलहो बोलो झंझावामोहोममत्ति च......"पंच (त) तत्त्वार्थसूत्र-श्रुतसागरीय वृत्ति, ६/१६
समिदो तिगुत्तो आदट्ठ परायणोहोदि । (थ) भगवती सूत्र-२५/७/११७
-भगवती आराधना, २३२-२३३ ५३. (क) जैनधर्म में तप : स्वरूप और विश्लेषण .
(घ) गिरिकंदरं मसाणं सुण्णागारं च रुक्खमूलं वा । -लेखक, मुनिश्री मिश्रीमल जी महाराज,
ठाणं विराग-बहुल धीरो भिक्खूणि सेवेऊ ॥ पृष्ठ २८३-२८५
-मूलाचार, ६५० (ख) परीषहस्यास्य च को विशेषः ? यदृच्छोपनि
(ङ) कृतिमाश्च शून्यागारादियो मुक्त मोचितावासा । पतितः परीषहः स्वयंकृतः कायक्लेशः ।
अनात्मोद्देश्यनिविर्तिता निरारम्भाः सेव्याः॥ -सर्वार्थसिद्धि, 8/१६/४३६/१
-राजवात्तिक, ६/६/१६ (ग) यहच्छाया समागतः परीषहः स्वमेवकृतः काय
(च) गंध व्वण ट्ट जट्ठस्सचक्क जंतग्गि कम्म फरुसे क्लेशः, इति परीषह कायक्लेशयोविशेषः ।
य।....."समाधीए बाधादो। -तत्त्वार्थ सूत्र, श्रुतसागरीय वृत्ति, ६/१६
-भगवती आराधना, ६३३, ६३४ ५४. (क) किमट्ठमेसो करिदे ? सीद-वादादवेहिं बहु. ६१. (क) प्रायः पापं विनिर्दिष्टं चित्तं तस्य विशोधनम् । दोववासेहिं तिसा-छुहादि-वाहाहि विसंटठुलास
-धर्मसंग्रह, अधिकार ३ हिं य उझाण परिचयट्ठ...."ओत्थअस्स
(ख) अपराधो वा प्राय: चित्तं शुद्धिः । प्राय सचित्तं ज्झाणाणुक्तीदो। -धवला, १३/५,४,२६
प्रायश्चित्तं-अपराधविशुद्धिः । (ख) चारित्रसार, १३६
-राजवात्तिक, ६/२२/१ (ग) श्रावकोवीर चयहिः प्रतिमातापनादिषु । स्यान्ना- (ग) कायवरोहेण मसंवेयणिब्वेएण मगावराहणिरायं धिकारी सिद्धान्त-रहस्याध्ययनेऽपि च ।।
रहरणठं जमणुट्ठाणं कीरदि तप्पायच्छित्तं -सागार धर्मामृत, ७/५०
णाम तवोकम्म ।
-धवला, १३ ५५. से कि ते पडिसंलीणया ? चउव्विहा पण्णत्ता, तं (घ) प्रमाददोष परिहारः प्रायश्चित्तम् । जहा-इंदियपडिसंलीणया, कसायपडिसलीणया, जोग
-सर्वार्थसिद्धि, ६/२० पडिसंलीणया विवित्त सयणासण पडिसंलीणया।
(3) पावं छिदई जम्हा पायच्छित्तं ति भण्णइ तेण । -औपपातिक सूत्र, १६
-पंचाशक-सटीक, १६/३ तपःसाधना और आज की जीवन्त समस्याओं के समाधान : राजीव प्रचंडिया1१०५
www.jal