________________
साध्वीरत्न पुष्पवती अभिनन्दन ग्रन्थ)
तण-धण-कंचण-पुत्त-मित्त-सयल-असारिआ लोगे णिच्चं । एगं तु सार-भूयं अप्पणो सुधम्मो हि सम्म ।।२७।। असार-भूय-संसार-जलबुब्व्व अथिरा असब्भूया ।
एग-थिर-भूय अप्पा जो जाणइ सो होइ तव रत्ता वि ।।२८।। बाला सुन्दर कुँवरा
पेम्मकुंवर--पढम--बाला--अइ--मणोण्ण-धम्म--णिउणा । सुह-लक्खण-लक्खिआ वि जण-मण-वल्लहा जाया सा ।।२६।। जा जा सिक्ख-सिक्खिआ सा अइ-बुह-पवरा भविआ जाइ । विज्जावंतबाला सज्झाय-झाण-संजुत्ताय ॥३०॥ संसारस्स सव्वे हि अट्ठा णिरट्ठा असार रूवा य । केवलसार-भूयं तवप्पहाण-चरियं लोए ॥३१॥ एवं चिंतऊण सा बाला सील-धम्मे हि सया रआ । अप्प-सहावं मग्गे अप्पणो झाणं सआ कआ ॥३२।। इणं सरीरं वयणं सील-संजम-तव-गुणलंकिआ । जइ विज्जाए भूसिया तो जम्म-सहलं इहलोयम्मि ।।३३।। विज्जामाणो पुरिसो सक्कारं जाइ कोविदेहि भवे । विज्जावंता बाला सव्वसेट्ठ-पयं पण्णेइ ॥३४॥ विज्जा जसस्सरी ही पुंसं विज्जा कल्लाण-कारणी । सम्मं आराहिया च विज्जा-देवया वि काम-दायिणी वि ।।३।। विज्जा कामदुह-धेणु-विज्जा-चितामणि-रयण-जणाणं । धम्म-अत्थ-कम्मदायी विज्जा सव्वफल-दायिणी वि ।।३६।। विज्जा-बंधु-मित्तं च विज्जा-सव्व-कल्लाण-कारकं वि । विसय-विमुत्ता विज्जा सव्वत्थ-साहिणी वि हवे ॥३७।। विज्जट्ठी सव्वट्ठी विज्जट्ठी दंसण-णाण-चर-हारी । विज्जा खलु सव्वेसिं मुलं कप्परुक्खं विव जगे ॥३८॥ वीर-हिमालय-णिसिय-णाण-गंगा-अइ-णिम्मला भवे । पसंत-गहीर-जलम्मि णहाणं एव सव्वसेझें ॥३६।। जहा गगणम्मि सूरो देदिव्वमाण-सय-परं पगासिओ । तहा सुंदरीबाला अप्प-अप्पाणं करेइ सा ।।४।। एगदिवसम्मि णयरे सोहण-कुंवर-महासइ-समागमा । ताए जिण-वाणीए अपुव्व-धम्म-वुड्ढी जाया ।।४।। डगर-डगर-गाव-गाव-णय र-णयर-जण-मण-अइ-पहाविआ। सव्वे जणा कहेंति उदयपुरे धम्मधण्ण-कया ॥४२॥
SAPP
•५८ | ततीय खण्ड : कृतित्व दर्शन
www.jaine