________________
श्री विजयानंद सूरीश्वर स्तुति
श्री मन्तमीड्यं गुणिनं प्रशान्तं विशुद्धचित्तं समतानिशान्तम् । जगज्जनानंदकरं नितान्तं या म्यातिसौम्यं वरकीर्तिकान्तम् ॥१॥ नं दानिकाय्यं विलसत्कृतान्तं द मीश्वरं शिष्ट पथा प्रयान्तम् । सूक्ष्मेक्षिणं तत्त्वविदां महान्तं रिरंसया शान्तिवधूं वहन्तम् ॥२॥
- मुनि श्री देव विजय चंचत्क्षमाधुच्चगुणान् धरन्तं रंगत्प्रतापं च चिदुल्लसन्तम् । ण स्थानमुद्यद् दुरितं हरन्तं पं चेषुमुख्यारिंगणं जयन्तम् ॥३॥ कर्पूरभासा यशसा स्फुरन्तं जं भारिपूज्यप्रतिभं भदन्तम्। वंदे मुदा सौख्यलतावसन्तं दे वेन्द्रवन्धं मुनिराड् ! भवन्तम् ॥४॥
श्री विजयानंद सूरीश्वर स्तुति
२०७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org