________________
| श्री जैन दिवाकर स्मृति-ग्रन्थ
श्रद्धा का अर्घ्य : भक्ति-मरा प्रणाम : २३८ :
WRITHILITHHTHHTIHITHYANE
HT
BHIIIIIMill ITHTTLI
tinum
IIIIIIIIIIII पाili
.
श्री गोपीकृष्ण व्यास, एम० ए०
साहित्याचार्य, नव व्याकरण शास्त्री, 'काव्यतीर्थ' जैत्रं वृत्तमुपास्य विश्वविजयी योऽजायताऽखण्डिते नव्ये भव्यपुराणके जगति सत्कीतिप्रभाभास्करः ।। दिव्यश्वेत - सिताम्बरः सकलवागर्थप्रकाराग्रणीर् वाग्वैदग्ध्यधनोऽत्र चौथमलजी जीव्याज्जनानां हृदि ॥१॥ कष्टं शिष्टजनेषु सूक्ष्मसुधिया सृष्टं प्रकृत्या यदि रञ्जन्मजयति स्म मिष्ट सुगिराऽनायासतोऽशेषतः ।। प्रज्ञाप्रज्ञसमस्तमानवगणे यो मानवत्वं दधत् सिन्धुस्रोत इवात्र चौथमलजी प्रोह्याज्जनानां हृदी-॥२॥ द्धक्रोधं मतभेदजं व्यशमय द्वह्निन्तुराषाडिव वन्द्योऽभूदत एव सर्वजगतः सत्सम्प्रदायैर्जनैः ।। क्तान्तोऽचिः प्रतिपूजनार्थ विमलो धातुः सुवर्णोऽचितः पण्ये पण्य जनैविविच्य सुवचोविद्वन्महार्यो मणिः ।।३।। डिण्डिन्नादमवादयड्डमरुणा वर्णाञ्शिवस्तान्त्रिकान् तद्वद्यो न्यवदत्सदैव विबुधान्धर्म परं श्रावकान् । रम्यं बोधमवाप्य यः सुगुरु हीरालालतश्चा सपनद्वषद्विपवारणार्थदमहिसाख्यं व्रतं प्राणयत् ।।४।। प्रापद्यो जनिमत्र केसर सुदेव्याः स्वर्णदीरामतोऽतः सोऽभूद्विमलांशुचन्द्रपट धत्संघस्य संस्थापकोऽ– ।। स्मच्छब्दप्रतिपादितार्थनयविद्धौरेयतां सन्दधत् रक्षार्थं प्रददौ सुकाव्यनयनं संघाय नव्यं सताम् ॥५॥ णीधातोस्तृचि जायते किमपि यद् पं स शब्दो महान् यस्मै युक्तमदायि तेन जिनसामर्थ्येन जैनागमे । गुण्यं पुण्ययुतं ततो मुखरितं वृत्तं च संघे महत् रुष्टानप्यतिहर्षितान्प्रकुरुतेस्माध्यात्म शक्त्या यतः ।।६।। देवा अप्यतिमानुषत्वगुणमाकास्य कर्णस्य तेऽवश्यं गोचरमालभन्त परमणो विवादं पुनः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org