________________
45
लिङ्गानुशासनम् समवाये न स्यात् । इयं श्रेणिः शिल्पिसमुदायः, परिषत् । अगः, पर्वतः, शैलः, अद्रिः, गिरिः। अगो वृक्षश्चोच्यते । तद्भेदः। तालः, तमालः, शालः, चूतः, आम्रः, अर्जुनः, असनः । दैत्यः, बलिः, नमुचिः । मुनिः, असुरः। राष्ट्र जनपदः । अन्यद् गोष्पदम् । तद्भेदः । अङ्गाः, मगधाः, पाञ्चालाः, तृजयः । प्राग्वल्लिङ्गसंख्यैव, वक्ष्यति च ॥२८॥
वर्णविषर्मासमरुद्ध्वनाओं भेदस्य रात्रोऽषिनृपार्थनाभ्य-।
प्यास्त्रातसङ्केतपुताश्च पोतः पाण्यङ्घिदृत्यञ्जलिराशिमौलिः ।।२९।। वृत्तम् [वर्णेति] । वर्णादेरित्वान्नप् च । तद्भेदः । नीलः, पीतः, लोहितः, हरितः। द्रव्यवाचि त्रिलिङ्गता। नीलाऽश्वा । विषः, हालाहलः, मोगरः । दुन्दुभिः। मासः, शुचिः, शुक्रः, नभस्यः । मरुत् देवः । तद्भेदः । इन्द्रः, आदित्यः, अग्निः, वह्निः। मरुद् वायुश्चोच्यते । तद्भ दश्च । मरुत्, वातः, पवनः, उदानः, समानः । ध्वनः, ध्वानः, ध्वनिः, कलकलः, कोलाहलः । तद्भदः। उदात्तः, अनदात्तः, स्वरितादि। ऋतः हेमन्तः वसन्तः। रात्रोऽषि कृतसमासाजन्तो, रात्रोऽषीत्यसमाहारे । अहश्च रात्रिश्च "अहोरात्राविमौ पुण्यौ"। सर्वरात्रः, अर्धरात्रः, वर्षा रात्रः । अषि किम् ? अहोरात्रम् । अयं नाभिः राजा। नृपार्थं किम् ? इयं नाभिः प्राण्यङ्गम् । अप्यास् प्रत्याहारौ। अप् अर्धर्चादिः यो योन्यादिकटशान्तः (?)। तौ पुस्यपि तत्र दर्शितौ । वातादि पुंसि ।।२९।।
वृष्णिगिरी वलिदुन्दुभिनाक्षो रालि जनाभिजनावमतिर्वा ।
नायनहायनसस्तनफेनाः । शैवलपुद्गलगोलपटोलाः ॥३०॥ अयं दुन्दुभिः । नाक्षो किम् ? दुन्दुभ्या अक्षेण ॥३०॥
कीलकपोलगरास्तरलश्च फालनलौ सृमलावटतूला-। पाङ्गमृदङ्गगरुद्धरिदात्मा भूपुरहारकपाल निकाय्याः ॥३१॥ ग्रन्थिः पिचण्डः कलिकुक्षिकेलिकल्लोलकालाः विभवार्थरैर्वाः । गतॊत्तरासङ्गछदाश्च मर्मन् आच्छादने वेम मकरन्दकुन्दौ ॥३२॥ उच्चारवेधः प्रसवाश्च संवत् नाडीव्रणो यानयुगश्चषालः । श्लेष्मोष्मवेमाश्म च पाप्मयक्ष्माः लाजासुदाराः गृहवल्वजाश्च ।
वास्त्रा दशाशंकुचव, मेढ़ौ पुंस्तस्त्रियां तिस्रघनप् न नस्त्री ॥३३।। षष्ठो नाडीव्रणः । नाडी किम् ? शिरोव्रणम् । यानेभ्यो युगं च । रथयुगः, शकटयुगः । भ्यस् किम् ? अनोयुगः । यानेभ्यः किम् ? कलियुगम्, वस्त्रयुगम् । वाकान्तः समासः । अनुक्रान्तो वाकोऽनेनानया वा स तत् । सानुवाकः । घणन्तोऽप्यस्तु । लाजायाः जसन्तत्वाद् बहुवचनान्ताश्च स्युः । जसन्त द्वन्द्वाल्लाजतसोः पर्योऽपि । इमे लाजाः अक्षताः, असवः प्राणाः, दाराः कलत्रं, गृहाः गेहं, वल्वजाः वीरणकटः । वस्त्रस्येमे किम् ? इयं दशा वयोवस्था । सक्तवः यवभूतचूर्णः। रित्वाद् एकत्वाच्च । इदं सक्तु । चकारान् मन्त्रश्चोकारादिः । मन्त्रणं मन्त्रः । घण्यपि । वधः आयतं चर्म । मेढ़ः शेपः । कुठश्चाकोठी वृक्षौ । फलेऽपि पुसि, हरीतकीवत् । षष्ढपण्डौ प्राणित्वात् पुंसि । ननु नपः कायित्वात् लिङ्गमुच्यतां, पुस्त्रीलिङ्गे किमित्याह-पुंस्तस्त्रियां तिस्रघनप् न नस्त्री। पुस्भवीत्यत्र पुलिंगस्य कार्यमुक्तम् । स्त्रीलिङ्गस्य तु स्त्रियां तिसृचतसृ इत्यत्र भविष्यति । अथ पुस्थित्यकः (?) प्राप्तम् अष्टलन्तं (?) किमित्याह-नप्ननस्त्री । यत् तत् पुलिङ्गम् । तयोः प्राप्तयोरपवादार्थमित्यर्थः । पुंलिङ्ग समाप्तम् ॥३१-३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org