SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 44 नारायण म० कन्सारा कुतपो विटप निगडो रजतः ककुदो महिमा वलयो निधनम् । तिमिर मुशलं कमलं कललं समर कुमुदं कुसुमं पलितम् ॥ २२ ॥ प्रग्रोवपात्रीवीरपिष्टौ अर्चस्कचक्रौ कुपोऽप्यरण्यम् । अष्टापदः स्थाणु च पुच्छकूर्ची उद्योगमुद्यानशरौ च नीडः ॥ २४ ॥ शैलद्यूतौ शौचं कुष्ठं पूलस्थानौ शल्यं कुल्यम् । प्रेमप्रेषौ मौनं मानं कर्मस्नेहौ लोमन् ब्रह्मन् ||२५|| मुकाकाशी क्षेमं क्षीरं शङ्खः पद्मः स्यादम्भोजे । भूतप्रेते पक्ष्मा च शङ्कुः पाशः पिण्डः सत्त्वम् ||२६|| शङ्खः पद्मः स्यादम्भोजे । जलजेऽर्थ उभयलिङ्गौ स्तः । निधिः पुरस्येव । भूतः प्रेते पिशाचेऽर्थे उभयलिङ्गः । अन्यत्र भूतम् उपचितम् । भूतानि प्राणिनः । उपमानक्रियावचनश्चाभिधेयलिङ्गः । पितृभूतोऽयं, पितृभूतमिदम् । पद्मः, पद्मम् । तुलम् ( ? ) । अर्मम् अक्षिरोगः । शङ्कुः संख्या । पाशः बन्धनम् । पिण्डः कायः, पिण्डम् अय: । सत्त्वं गुण:, सत्त्व : प्राण, इत्यादि ||२६|| उद्यमपटहप्रतिसर मरककमठसैन्धवो लवणे | कण्टकमूलकपटलाः कन्दरमुकुलोऽस्त्री मण्डलं रिपु नप् ॥२७॥ मुकुलोsस्त्री । मण्डलोsपि । अत्र लिङ्गाधिकारे यो रित् सोऽत्रापि नपार्थम् । अर्चेति द्वयच्सु यदुक्तं तदन्तं त्र्यकार्ये । कुटजं कुटज : मुनिगृहम् । रणः रणं युद्धम् । एवं धनर्मांसहिम औषधवस्त्रर्दारुशिखर र्हल लोहफल क्रकचदैवर् गुल्मर् कान्तारमण्डलपिटका: । स्त्रियां वर्षाः । पुंसि व्रत्रमासव्रणर्नालादि विषङ्कगृह इत्यादि । रित्प । पकारः प्रत्याहारार्थः । नपुंसकलिङ्गान्ते नप् । अर्धर्चाद्यन्ते अप् । नप् समाप्तम् ||२७|| Jain Education International पुंस्यत्स्तुदब्धणुघना किकान्तः कूपाब्धिपुष्यासिनदाब्द कोष्ठाः । स्वर्वज्रदन्तच्छिदिचक्रिरश्मि धान्यक्रतोः प्राण्यगदैत्यराट्सु ॥ २८ ॥ । सूत्रे व्यत्ययश्छन्दोऽर्थम् पुंसीत्यादि । अतः परं लिङ्गं पुंसि ज्ञेयम्, आ स्त्रीलिङ्गात् । अत् स्तुत् । अदन्तः सन्तः शब्दः पु ंसि । अत् वृक्षः घटः । स् अङ्गिराः, दोर्बाहुः । न प्लीहा व्याध्यंशः, मूर्धा शिरः । उत् सेतुः जलबन्धः, केतुः ध्वज इत्यादि । परोऽन्ते किम् ? भावे गरिमा महिमा । भावादन्तादि नप्त्वे प्राप्ते अप्घण्ण घोनाकाम् । अतः किम् ? स्तुस्त्रीत्वेभ्योऽप् । शरः, जयः, गमः, अपघनः, हव इत्यादि । घण् अकर्तृभावे । पाकः, त्यागः, निकेतो गृहं, क्लेशो दुःखम्, अलङ्कार आभरणम् । न्यादाणः न्यादयः । पचादेर्घः । पे कः । उरच्छदः । न । कायज् वा चादेः । यज्ञः, यत्नः पाप्माः । आजाद्यान् कः । विघ्नः । आखूत्थो वर्तते । अन्तक्तं उकिः । अन्तद्विनिचिः । जलधिः कूपादीनां नाम च । कूपः, प्रधिः, उदपानः । अब्धिः, समुद्रः, उदन्वान् । करवालः । नदः, भिद्यः, उध्यः, लोहितः । अब्दः, घनः जीमूतः, शरण्यः स्वः, त्रिदिवः, इरामतिः । वज्रः, पविः, दम्भोलिः, शतकोटिः । दन्तः, भिदिः पशुः । चक्री, स्यन्दनः । रश्मिः, घृणिः । धान्यः, शालिः, व्रीहिः, तिलः । क्रतुः वितानः, यज्ञः । विभक्त्यन्तसङ्घात् प्राण्यादीनां तद्भेदस्य च नाम । पिता, भ्राता । सप्तिः, कपिः, कृमिः, तिमिः । वृषलः, कुलालः, मर्त्यः मनुष्यः । विटू, वैश्यः, वणिक् । अनड्वान् । पारापतः कपोतः । तद्विशेषस्य । दूतः, पण्डितः, कविः, यतिः, विपश्चित् । सुहृद, दुहृद् इत्यादि । एकत्वनिर्देशाद् बहुप्राणि । For Private & Personal Use Only पुष्यः, सिध्यः । असिः, कोष्ठः, कुशूल: पलतः । रदनः, दशनः । च्छिदिः, www.jainelibrary.org
SR No.012016
Book TitleAspect of Jainology Part 2 Pandita Bechardas Doshi
Original Sutra AuthorN/A
AuthorM A Dhaky, Sagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1987
Total Pages558
LanguageEnglish, Hindi, Gujarati
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy