SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ समदर्शी आचार्य हरिभद्र ६८७ ११. कर्मणो भौतिकत्वेन यद्वैतदपि साम्प्रतम् । - वही, १/४ उत्तरार्ध आत्मनोव्यतिरिक्तं तत् चित्रभावं यतो मतम् ।। २९. जत्थ य विसय-कसायच्चागो मग्गो हविज्ज णो अण्णो । शक्तिरूपं तदन्ये तु सूरयः सम्प्रचक्षते । - वही, १/५ पूर्वार्ध अन्ये तु वासनारूपं विचित्रफलदं मतम् ।। ३०. सेयम्बरो य आसम्बरो य बद्धो य अहव अण्णो वा ।। - शास्त्रवार्तासमुच्चय, ९५-९६ समभावभावि अप्या लहइ मुक्खं न संदेहो ।। १२. समदर्शी आचार्य हरिभद्र, पृ० ५३-५४ । - वही, १/३ १३. वही, पृ० ५५ । ३१. नामाइ चउप्पभेओ भणिओ। - वही, १/५ १४. ततश्चेश्वर कर्तृत्त्ववादोऽयं युल्पते परम् । (व्याख्या लेखक की अपनी है । ) सम्यग्न्यायाविरोधेन यथाऽऽहुः शुद्धबुद्धतः।। ३२. तक्काइ जोय करणा खोरं पयउं घयं जहा हुज्जा । ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् ।। ___ -वही, १/७ ३३. भावगयं तं मग्गो तस्स विसुद्धीइ हेउणो भणिया। यतो मुक्तिस्ततस्तस्याः कर्ता स्याद्गुणभावतः ।। - वही, १/११ पूर्वार्द्ध तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । ३४. तम्मि य पढमे सुद्दे सब्बाणि तयणसाराणि । - वही, १/१० तेने तस्यापि कर्तृत्वं कल्प्यानं न दुष्यति ।। ३५. वही, १/९९-१०४ - शास्त्रवार्तासमुच्चय, २०३-२०५ ३६. वही, १/१०८ १५. परमैश्वर्ययुक्तत्वान्मत: आत्मैव चेश्वरः । ३७. वही, २/१०, १३, ३२, ३३, ३४. स च कति निर्दोषः कर्तवादो व्यवस्थितः ॥ ३८. वही, २/३४-३६, ४२, ४६, ४९-५० २/५२, ५६-७४ वही, २०७ ८८-९२ १६. प्रकृतिं चापि सत्र्यायात्कर्मप्रकृतिमेव हि ।। ३९. वही, २/२० एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । ४०. जह असुइ ठाणंपडिया चंपकमाला न कीरते सीसे । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ।। पासस्थाइठाणे वट्टमाणा इह अपुज्जा ।। - वही, २/२२ . वही, २३२-२३७ ४१. जड चरिउं नो सक्को सद्ध जइलिंग महवपूयट्ठी। १७. अन्ये त्वभिदधत्येवमेतदास्थानिवृत्तये।। तो गिहिलिंग गिण्हे नो लिंगी पूयणारिहओ ।। क्षणिक सर्वमेवेति बुद्धनोक्तं न तत्त्वतः ।। ___ -वही, १/२७५ विज्ञानमात्रमप्येवं ब्राह्यसंगनिवृत्तये । ४२. एयारिसाण दुस्सीलयाण साहुपिसायाण मत्ति पूव्वं । विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनाऽर्हतः ।। जे वंदणनमंसाइ कुव्वंति न महापावा ? - वही, ४६४-४६५ __-वही, १/११४ १८. अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । सुहसीलाओ सच्छंदचारिणो वेरिणो सिवपहस्स । अद्वैतदेशना शास्त्रे निर्दिष्टिा न तु तत्त्वतः ।। वही, ५५० आणाभट्टाओ बहुजणाओ मा भणह संवृत्ति ।। १९. ज्ञानयोगादतो मुक्तिरिति सम्यग् व्यवस्थितम् । देवाइ दव्वभक्खणतप्परा तह उमग्गपक्खकरा । तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ॥ वही, ५७९ साहु जणाणपओसं कारिणं माभणंह संघं ।। २०. यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः । जहम्म अनीई अणायार सेविणो धम्मनीइं पडिकूला। जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः ।। वही, २१. साहुपभिइ चउरो वि बहुया अवि मा भणह संघं । योगदृष्टिसमुच्चय, ८७ एवं ८८ असंघं संघ जे भणित रागेण अहव दोसेण । २२. शास्त्रवार्तासमुच्चय, २० छेओ वा मुहत्तं पच्छित्तं जायए तेसिं ।। २३. योगदृष्टिसमुच्चय, ८६-१०१ । -वही, १/११९-१२१, १२३ २४. वही, १०७-१०९ । ४४. गब्भपवेसो वि वरं भद्दवरो नरयवास पासो वि । २५. चित्रा तु देशनैतेषां स्याद् विनेयानुगुण्यतः । मा जिण आणा लोवकरे वसणं नाम संघे वे ।। __यस्मादेते महात्मानो भवव्याधिभिषग्वराः॥ - वही,१३४ - वही, २/१३२ २६. यद्वा तत्तन्नायपेक्षा तत्कालादिनियोगतः । ४५. वही, २/१०३ ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः ।। - वही, १३८ ४६. वही, २/१०४ २७. मग्गो मग्गो लोए भणंति, सव्वे मग्गणा रहिया । ४७. वेसागिहेसु गमणं जहा निसिद्धं सुकुल बहुयाणं । -सम्बोधप्रकरण, १/४ पूर्वार्ध तह हीणायार जइ जण संग सड्डाण पडिसिद्धं ।। २८. परमप्प मग्गणा जत्थ तम्मग्गो मुक्ख मग्गुति ।। परं दिट्ठि विसो सप्पो वरं हलाहलं विसं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012014
Book TitleSagarmal Jain Abhinandan Granth
Original Sutra AuthorN/A
AuthorShreeprakash Pandey
PublisherParshwanath Vidyapith
Publication Year1998
Total Pages974
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy