________________
पाइअ-भासा
४१
उल्लावो मा दिज्जउ... छाया= उल्लापो मा दीयतां लोकविरुद्ध इति नाम कृत्वा ।
संमूखापतिते क: पुनर्दृष्येऽपि दृष्टि न पातयति ।। सन्तमसन्तं दुक्खं ..... छाया -- सदसद दुःखं सुखं च या गृहस्य जानन्ति ।
ताः पुत्रक ! महिलाः शेषा जरा मनुष्याणाम् ।। पकमइलेण छोरेक्कपाइणा....... छाया= पङ्कमलिनेन क्षीरकपायिना दत्तजानपतनेन ।
आनन्द्यते हालिकः पुत्रेणेव शालिक्षेत्रेण ॥ कह मे परिण इआले ...... छाया =
कथं मे परिणतिकाले खलसङ्गो भविष्यतीति चिन्तयन् ।
अवनतमुखः सशूको रोदितीव शालिस्तूपारेण ।। जन्तिअ गुलं...... छाया
यान्त्रिक गुड विमार्गयसे न च ममेच्छया वाहयसि यन्त्रम् ।
अरसिक! किं न जानासि न रसेन विना गुडो भवति ॥ हसिअं अदिट्ठदन्तं .... छाया= हसितमदृष्टदन्तं भ्रमितमनिष्क्रान्तदेहलीदेशम् ।
दृष्टमनुत्क्षिप्तमुखमेष मार्गः कुलवधूनाम् । जेण विणा ण जिविज्जइ... छाया
येन विना न जीव्यतेऽनुनीयते स कृतापराधोऽपि ।
प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः ॥ असणेण पेम्म...... छाया
प्रेमापैत्यतिदर्शनेनाप्यपैति
पिशूनजनजल्पितेनाप्यपैत्येवमेवाप्यपैति असणेण महिलाअणस्स...... छाया = अदर्शनेन महिलाजनस्यातिदर्शनेन नीचस्य ।
मूर्खस्य पिशुजनजल्पितेनैवमेवापि खलस्य । अणथोवं वणथोवं...... छाया= ऋण-स्तोक व्रण-स्तोकं अग्नि-स्तोक कषाय-स्तोकं च ।
न खलु स्तोकं मन्तव्यं स्तोकमपि बहतरं भवति ।।
NME
nasa R आपावरब अनि आचारप्रवर अभिन्नाआनन्दा न्य
Ox
AmmoniNMYMAvaiviativrammarovarvirawirvior
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org