________________
आचार्यप्रवर
आचार्यप्रवामिन श्रीआनन्दमश्रीआनन्द
प्राकृत भाषा और साहित्य
छन्दसि" (२, ३, ६२) अलाहि बहवित्थरेण, अणेगसो तुल्ला पओगा पाइअ-वेइअभासाणं दिट्रिपहं समोयरंति । एवं पुवपचलिअ-पाइअभासापओगेहिं णणं वेइअभासा सक्कारमावण्णावि किंचि अवकता ठिआ।
केरिसी सुगेज्झा पाइअ-भासा ? केई आहणिआ पच्छमिल्ल-भासाराय-रंजिआ सक्कय-मासा-मंडिआ पंडिआ वा अन्नाणओ पाइअं भासं कढिणं मन्नमाणा उवेक्खंति । परन्तु जइ ईसि पि ते पाइअ-भासाए परिणाणट्ठ परिस्समेज्जा तयाणि तुरिअं चवलमेव तं परिघेत्तु समत्था हवेज्जा, णत्थि एत्थ कोइ संदेहो । तेसि भंतिणिवारण₹ सप्पेरण, वा इच्छामो अम्हे एत्थ का चि उधाहरणाई पत्थोउं । जहा-पुत्वमेव सन्धिप्पगरणेसु कढिण विगप्प-जाल-जडिले केरिसे 'दध्यानय' आइ-दुरूह-विमासाभास-विसंतुले पओगे पयडीकुणेइ तत्थ पागयभासा एगमेव सुरक्खिरं सत्तं पक्खिवेइ पाढगाणं पुरओ। जहा-"पदयोः सन्धिर्वा" पागय-भासासु सव्वाओ संधीओ विगप्पिज्जति । णिच्चसन्धिस्स ण कोइ एत्थ णिअमो । कुणिज्जउ वासेसी, वास इसी इअ जहिच्छिअं रूवं । किं बहुणा समासम्मि वि जत्थ सक्कयभासाए निच्छिओ सन्धिणिअमो तत्थ वि एत्थ जहिच्छिअपओआणं पओयणा । जहा आइच्चाभामंडनम्मि, तहा आइच्च-आभामंडलम्मि । केरिसी सुगमा पणाली ? कइवाहसंधीओ तु ण सीकया पाइअभासाए । जहा-ए-अय, ऐ-आय, ओ-अ, औ-आव् । तहेव इ-अय, उ-अव्, ऋ-अर, ल-अल् एवमाइओ संधीओ कयाइ ण भवंति । अणेण कमेण पागयभासए ण सन्धीणं काइ णियंतणा।
एवं विभत्तिरूवाणि वि पागय-भासाए अईव सुगमाणि । पुलिंगे इगारंत-उगारंतरूवाण पि अगारंतरूवेहि सद्धि बहुसो तुल्लत्तणं । जहा-देवस्स सव्वस्स, तहा हरिस्स, भाणुस्स । तहेव दंडिणो दंडिस्स, कत्तणो कत्तारस्स, पिउणो पियरस्स, एवमाइआ तुल्ला पओगा। अहो ! ण पागय-भासाए हलंता सहा ठाणं पत्ता । एत्थ सव्वेवि संरता सद्दा च्चिअ ; तेण लिंगत्तिगेण सव्वाई रूवाई सिझंति, ण खलु लिंगछक्केण ।
अंतवंजणस्स लोवे सगारंता सद्दा वि अगारंता संपाडिज्जति । जहा तमस्=तमो, पयस्=पयो, तहेव णगारंता वि अगारंता हवंति । जहा--जन्मन् = जम्मो, कर्मन् = कम्मो।
णात्थि पुण एत्थ तालव्वाइ-भेएण उम्हत्तिगं (श, ष, स इति उष्मत्रिकम्) पागय-भासाए। एगेण किर दंतसगारेण गहिअं उम्हवण्णाणं ठाणं । तेण पाढगाणं कए सक्कय-भासागया एगा महाजडिला समस्सा सयं अकिंचिक्करा जाया । तेण संकर-पीउस-सप्पाइसद्द च्चारणे ण ठाणभेयेण मुहमोडणं कायव्वं सिया ।
पुणो विसम्गाणं णाणाविहि-विहि-णिसेहरूवो विग्धो ण पागय-भासाए मत्थयत्तिरुवो एत्थ ठाणं पत्तो। तेण बिंदुजुग्ग-वज्जिआ सव्वा वि कव्वप्पणाली इह णिसग्गओ पवहइ ।
तहा तद्धिअ-पच्चयाणं कयंत-पच्चयाणं इत्थीलिंगम्मि ईबंत-आबंत-निम्माणे जा सक्कयगिराए दुग्घड़ा घडणा तत्थ पागय-सरस्सई अणियन्तं वहमाणा ण ताई बन्धणाई सहेउं पच्चला । एत्थ तु धीमन्ती धीमन्ता, अज्जतणी अज्जतणा, वरागी वरागा, तहेव गच्छंती गच्छमाणा, कुणन्ती कुणमाणा, होती होमाणा इच्चाइरूवाणि लद्धरूवाणि । किं बहुणा इमाए इमीए, ताए तीए, जाए जीए एवमाइआ पओगा वि एत्थ मासासरलत्तणं पयडीकुणेति ।
P...
I (
DARI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org