________________
JoumiraninanAmAradAnurasaMJAAAAAAAAKinarsionawanamainamaAJAJARKIAAAAAAAAAAAAAACADIBAAR08
aonmammomramviraimaaivinmommmmmmmmmmmmarrieviewInHindimammam
३४
प्राकृत भाषा और साहित्य
इणं पि ण संकणिज्ज पुण जं मिलिच्छ-वडु-विऊसग-मुहेहि ववहरिज्जमाणा सा भासा, ण उणाइ सब्भ-सालीणजण मुहारविन्देसु विरायमाणा। एयं कहणमवि ण खलु विवेगविलसिअं। जहा-महाकवि सिरि भवभूइविरइए उत्तररामचरिए कहं सीआ कोसल्ला य तप्पओ गं कुणमाणा । उयाहरणं-जहा तइये अंकम्मि । सीता--(ससंभ्रम कतिचित्पदानि गत्वा)
"अज्जउत्त ! परित्ताहि परित्ताहि मह पुत्त (विचिन्त्य) हद्धी ! हरी ! ताई एव्व चिरपरिचिदाई अक्खराइं पंचवटीदसणेण मं मन्दभाइणि अणुबन्धन्ति । हा अज्जउत्त" ।'
कौसल्या-"कहं ण खु वच्चए मे बहुए वनगदाए तस्सा पिदुणो राएसिणो मुहं दसम्ह ।" २ पेच्छणिज्जं, किं णासि जगणंदणी रामस्स महारायस्स परमवल्लहा सीया सक्खरा णाणाविज्जाभेय-कुसला । तहेव सिरिरामस्स माया कोसल्ला कि णु णासि विविहविज्जाविण्णाणपारं गया ? कहं तीहिं पाइअ-भासाए पओगो कओ। कहं वा जइत्थठिइविण्णुणा महा कविणा तीसुतो तारिस-भासापओगो काराविओ ? णूण सभासावल्लहो पयडीए विलयाजणो तं चियभासं भासमाणो आसि त्ति फुडं सूइअं । णीसंकं इणमेव पडिवज्जणिज्जं जं सभावओ सब्वत्थ सव्वजणवएसु सीअं मायर-भासं भासमाणीओ पेक्खिज्जति महेलाओ। होंतु पढिआओ ताओ तहवि ण सतो मुहकमलसंचारिणि माउभासं चएउं समीहंति । केरिसी महरिमा केरिसी अत्थविबोहणखमया विरायइ णिअ-भासासु । सुपढिअ-मणुआ अवि पारवारिएहि जणेहिं सभासाए किर संलवंति । अलद्ध-सद्दजालेहि बालेहि सद्धि तु सव्वेवि जणा सभासं सप्पेमं पउंजंति त्ति सव्वविइयमेव । पुणो णाणाणियमणियंतिआसु अवरभासासु ण तारिसो जंपणप्पहावो वि परिप्फुरेज्जा जारिसो णिअभासम्मि । कारणं, सद्दचयणचिंतणम्मि भाव-आविब्भावप्पहावो खंडिओ सिया। तम्हा पाइअ-भासाओ सव्वदिट्टिहितो सुगमा सुहबोहा सुहुच्चारा य । अलाहि परेसिं उयाहरणेहि । एत्थ उत्तररामचरिते एव छट्रमे अंके अणेगविज्जाविउरा सयं विज्जाहरी वि तं चेव भासं भासमाणी पत्तत्तं गया। जहा—विद्याधरी -'कहं अविरल-विलोलघुण्णमाण-विज्जुलदाविलासमंसलेहिं मत्तमयूर-कण्ठ-सामलेहि ओत्थरीअदि ण भोंगणं जलहरेहिं ।"3 ता सयं निरट्ठयत्तणं गया सा संका जं अपढिअ-जणाणं पागय-भास त्ति । तहेव कविकूलकूजरेण कालिदासेणावि अभिण्णाण-साउन्दले णामणाडए सयं सउन्दला वि तमेव भासं भासमाणा पत्थुआ। अच्छरिज्जमिणं जं सा रिसिआसमं सेवमाणा अणुवेलं रिसीहिं सद्धि संलवमाणा कहं पाइअभासापेमिल्ला जाया ? एवमाइएहिं अणेगदिट्ट तेहिं निव्वाबाहं इणं तत्तं परिप्फुडत्तणं वच्चइ जं वेइयकाले वि काएचिय कत्थभासाए साहारणजणपउंजणजुग्गाए अवस्स भवियव्वं । कावि भासा सा पागय-णामेण णणं ववहरणिज्ज ति अपण ल्लिअ वि तत्तं सयं अप्पडिहयं पयडिअं जायइ ।
HAA
htA
१. छाया=आर्यपुत्र, परित्रायस्व परित्रायस्व मम पुत्रकम् । हा धिक् ! हा धिक् ! तान्येव चिरपरिचि
तान्य क्षराणि पंचवटीदर्शनेन मां मन्दभागिनीं अनुबध्नन्ति । हा आर्यपुत्र ! २. छाया= कथं न खलु वत्साया मे वध्वा वनगतायास्तस्याः पितुः राजर्षे: मुखं दर्शयामः । ३. छाया- कथमविरल-विलोल-चूर्णमान-विद्युल्लता-विलास-मांसलमत्त-मयूरकण्ठ-श्यामलैरवस्तीर्यते
नभोङ्गणं जलधरैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org