________________
तुभ्यं नमः
बहुश्रुत श्री मधुकर मुनि
(प्रबुद्ध मनीषी)
य
तुभ्यं नमः श्रमण-संघ-विभूषणाय, तुभ्यं नमः सकल-शास्त्र-विशारदाय ! तुभ्यं नमः सुयशसे मुनि-पुंगवाय, तुभ्यं नमो गणिवराय महोदयाय !
आनंद - कंदः खलु यो यशस्वी, शान्त-स्वभावः सदयो मनस्वी । आचार्य - सम्राट् स हि धर्मदेवः, जीयात् जगत्यां किल नित्यमेव ।।
-
A
RAT
धण्णो आणंद पुज्जो
उज्जोय ओ उ धम्मस्स, वीर-वाणी-पयारओ। णायगो जो उ संघस्स धण्णो आणंद-पुज्जओ ॥
आयरिएसु उच्चो जो-जयवं लोग - विस्सुओ। वद्धमाण - गुणो सो हि आणंदो सुहदो भव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org