________________
आ न न्द म षि भ जा मि
श्री जिनेशमुनि 'विशारद [ उपाण्याय श्री अमरचन्द जी महाराज के प्रशिष्य सेवाभावी अध्ययनशील ]
मान्यो महात्मा गुरु साधुवर्यः, परोपकारी धृतधर्मशीलः । मानापमानेऽपि समत्वभावी, दयासमुद्रश्च जनोपसेवी ॥
धर्मार्थमेवात्र विधाय जन्म, सर्वत्र कीति तनुते सुदिव्याम् । आनन्दमूर्तिः प्रददाति नित्य—मानन्दमेकं सुखदं समेभ्यः॥ ज्ञानेनशून्यः सकलो जगत्याम, जनो न सौख्यं लभते कदापि । उद्धर्तुमेतं सततं सहर्ष-मानन्दमूर्तिः यतते पदातिः॥ धर्मप्रकाशेन धनान्धकारं, विलोकयत् सर्व जनस्य भूत्यै । विद्यानिधिर्यो विमलोवरेण्य स्तमेकमानन्दमहं नमामि ॥
NDEX
यस्यास्ति चित्तं चयनीयमेव, यस्यास्ति वृत्त वहनीयमेव । यस्यास्ति कृत्यं कमनीयमत्र, तमेवानन्दगुरुं नतोऽस्मि ॥
सत्यं शिवं सुन्दरमेव वृत्त, यस्येह लोके मुनि-वृन्दमान्यः । आनन्दनाम सुगुणी गरिष्ठः, संराजतां सर्वजनेषु नित्यम् ॥ शास्त्रेषु दृष्टि विमलाऽस्ति यस्य, कार्येषु सर्वेषु समत्वसिद्धिः । आचारपूतं सुविचारधौतं, सत्यं तमानन्दमृषि भजामि ॥
AAAAAAAJanam
GDABADABADRA
NिAMU
ANMarwwwIMIMWiawwanmeramariawww
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org