________________
आध्यात्मिक साधना का विकासक्रम : गुणस्थान
५३१ .
६६ द्वितीया पूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्य करणादूवं द्वितीया इति तद्विदः ।।
-योगवृष्टि समुच्चय-१० ७० गोम्मटसार गा० ५१ ७१ कर्मग्रन्थ भाग २, गा०६-१० ७२ षट्खण्डागम, धवलावृत्ति, पृ० १८३-१८४ ७३ कर्मग्रन्थ भाग २, गा२११ ७४ गोम्मटसार गा०६१ ७५ गोम्मटसार गा० ६२ ७६ गुणस्थान क्रमारोह ७७ "विश्रु तश्चक्षुरत विश्वतो मुखो विश्वतो बाहुरत विश्वतस्यात् ॥" -श्वेताश्वतरोपनिषद ३-३, ११-१५ ७८ सवर्तः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रु तिमल्लोके, सर्वमावृत्य तिष्ठति ।
-भगवद्गीता १३, १३ ७६ पातंजल योग-दर्शन पाद ३, सूत्र २२वाँ का भाष्य और वृत्ति तथा पाद ४ सूत्र ४ का भाष्य और वृत्ति ८० सजोग केवली -षटखण्डागम १।१२१ ८१ अयोग केवली -षटखण्डागम १-१-२२ ८२ अन्ये तु मिथ्यादर्शनानि भावपरिणतो बाह्यात्मा, सम्यग्दर्शनादि-परिण तस्त्वन्तरात्मा, केवलज्ञानादि परिणमस्तु परमात्मा।
--अध्यात्ममत परीक्षा गा० १२५ ८३ बाह्यात्मा चान्तरात्मा च परमात्मेति च त्रयः ।
कायाधिष्ठायक ध्येया प्रसिद्ध योग वाङमये ॥ अन्य मिथ्यात्व सम्यक्त्व केवलज्ञान भागिनः । मित्ते च क्षीणमोहे च विश्रान्ताल्ते त्वयोगिनी ।।
-योगावतार द्वात्रिंशिका १७-१८ ८४ (क) योगावतार द्वात्रिंशिका १५-२१
(ख) परमात्म-प्रकाश १३-१४, १५ ८५ योगवाशिष्ठ, उत्पत्ति प्रकरण, सर्ग ११७ श्लोक २ से २४ ८६ 'दर्शन अने चिन्तन' भाग दो, पृ० ११६ ८७ 'योगवासिष्ठ' उत्पत्ति प्रकरण, सर्ग ११८, श्लोक ५।१५ ८८ 'जैन आचार' -डॉ० मोहनलाल मेहता, पृ० ३६ । ८९ योग-दर्शन-व्यास महाभाष्य १० पातंजल-दर्शन, पाद १, सूत्र १, व्यास भाष्य तथा वाचस्पति मिश्र की टीका । ११ भगवद्गीता-डॉ. राधाकृष्णन पृष्ठ ३१३ । ६२ सत्वं रजस्तम इति गुणाः प्रकृति सम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ।। -गीता १४१५ ९३ त्रिभिर्गुणमयविरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥-गीता ७.१३ १४ न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥
-गीता ७.१५ ६५ सर्वद्वाराणि संयम्य मनोदधि निरुध्य च।
मूर्धन्याधियात्मनः प्राणभास्थितो योग धारणाम् ॥ ओमित्येकाक्षरं ब्रह्म व्याहरन्या मनुस्मरन् । यः प्रयाति त्यजन्देहं स याति परमां गतिम् ।।
-गीता ८/११-१३ ६६ दुवे पुथुज्जना वुत्ता बुद्ध नादिच्च बंधुना । अंधो पुथुज्जनो एको कल्याणेको पुथुज्जनो॥
-मज्झिमनिकाय, मूल परियाय, सुत्तवण्णना। ६७ देखिए- 'योगशास्त्र'-आचार्य हेमचन्द्र, प्रकाश, ६८ विनय पिटक-चुल्लवग्ग-खन्दक ४-४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org