________________
४७२
श्री पुष्करमुनि अभिनन्दन प्रन्थ : पंचम खण्ड
rammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmanmummn-.
NER
११ अविहिल्लेसे-भगवती २-२;उ०-१ १२ आचारांग, अ०५ १३ प्रज्ञापना, पद २ १४ प्रज्ञा० पद, १७ टीका० पृ० ३३३ १५ कर्म द्रव्यलेश्या इति सामान्याऽभिधानेऽपि शरीर नामकर्म द्रव्याण्येव कर्म द्रव्यलेश्या । कार्मण शरीरवत् पृथगेव ___ कर्माष्टकात् कर्म वर्गणा निष्पन्नानि कर्म लेश्या द्रव्यानीति तत्त्वं पुनः । उत्तरा० म० ३४ टी० पु०, ६५० १६ प्रज्ञापना० १७ टीका, पृ० ३३० १७ अयदोत्ति छ लेस्साओ, सहतियलेस्सा दु देसविरद तिये ।
तत्तो सुक्कालेस्सा, अजोगिठाणं अलेस्सं तु ।।-गोम्मटसार, जीवकाण्ड, ५३१ १८ मावलेश्या कषायोदयरंजितायोग प्रवृत्तिरिति कृत्या औदयिकी व्युच्यते, सर्वार्थसिद्धि अ० २, सू०२ १६ जोग पउत्ती लेश्या कसाय उदयाणु रंजिया होइ।
तत्त दोणं कज्जं बन्ध चउध्वं समुद्दिठं ।।-जीवकाण्ड, ४८६ २० (क) उत्तराध्ययन अ० ३४-टी० पृ०. ६५०
(ख) प्रज्ञापना १७, पृ०, ३३१ ।। २१ उत्तराध्ययन, अ० ३४, पृ०६५० २२ न लेश्या स्थिति हेतवः किन्तु कषायाः लेश्यास्तु कषायोदयान्तर्गता: अनुभाग हेतव अतएव च स्थितिपाक विशेष
स्तस्य भवति लेश्या विशेषेण । --उतरा० ३४, पृ० ६५० . (ख) प्रज्ञा० १७, पृ० ३३१ २३ लेसाणां निक्खेवो च उक्कओ दुविहो उ होइ नायब्बो-५३४ २४ उत्तराध्ययन, ३४०५६ २५ उत्तराध्ययन ३४१५७ २६ उत्तराध्ययन ३४॥३ २७ तत्त्वार्थराजवार्तिक १६, पृ० २३८ R5 Sacred Books of the East, Vol. XLV Introduction, p. XXX २६ अंगुत्तरनिकाय ६-६-३ भाग ३, पृ० ६३
दीघनिकाय १२२, पृ० १६, २० ३१ अंगुत्तरनिकाय ६।६।३, भाग ३, पृ० ३५-६३, ६४। ३२ (क) अंगुत्तरनिकाय ६।६३, भाग ३, पृ० ६३-६४
(ख) दीघनिकाय, ३.१०, पृ० २२५ ३३ षड् जीववर्णा परमं प्रमाणं, कृष्णो धूम्रो नीलमथास्य मध्यम् ।
रक्तं पुन: सह्यतरं सुखं तु, हारिद्रवर्ण सुसुखं च शुक्लम् ॥-महाभारत, शांतिपर्व, २८०३३ ३४ महाभारत, शांतिपर्व, २८०३४.४७ ३५ महाभारत, शांतिपर्व २६११४-५ ३६ शुक्ल कृष्णे गती ह्य ते, जगतः शाश्वतो मते ।
एकया यात्यनावृत्तिमन्ययाऽवतते पुनः ।।-गीता ८।२६
धम्मपद, पंडितवग्ग, श्लोक १६ ३८ पातञ्जल योगसूत्र ४७ ३६ अजामेका लोहित शुक्लकृष्णां बहवीः प्रजाः सृजमानां सरूपाः ।
अजो ह्य को जुषमाणोऽनुशेते, जहात्थेनां भुक्त मोगामजोऽन्यः । -श्वेताश्वतर उपनिषद, ४१५
सांख्य कौमुदी, पृ० २०० ४१ आपः श्वेता क्षितिः पीता, रक्तव) हुताशनः । मारतो नीलजीभूतः, आकाशः सर्ववर्णकः ।
-शिवस्वरोदय, भाषा टीका, श्लो०१५६, पृ० ४२
४० साल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org