________________
४५२
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : पंचम खण्ड
rrrrrrrrrrrrrrrrrr
r
rrrrrrrrrr-+++
++++++++++++++annrn++++++
३१ व्या
४२
ध्यायतो विषयान्पुसः संगस्तेषपजायते । संगात्संजायते कामः कामाक्रोधोऽभिजायते ॥ क्रोधाद् भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।। -गीता २१६२-६३ रागो या दोसो वि य कम्मबीयं कम्मं च मोहप्पभवं वयंति ।
कम्मं च जाइमरणस्स मूलं दुक्खं च जाई मरणं वयंति ॥ उत्तराध्ययन ३२६ ३३ इच्छा-द्वेष-समुत्थेन द्वन्दमोहेन भारत !
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप । ॥ गीता ७।२७ ३४ संयुत्तनिकाय, नन्दन वर्ग, पृ० १२ ३५ विनेन्द्रियजयं नैव कषायान् जेतुमीश्वरः।-योगशास्त्र ४।२४ ३६ उत्तराध्ययन सूत्र ३२।२३ ३७ उत्तराध्ययन सूत्र ३०२४ ३८ उत्तराध्ययन सूत्र ३२१२७
उत्तराध्ययन सूत्र ३२०२८ उत्तराध्ययन सूत्र ३२१३२ उत्तराध्ययन सूत्र ३२०३६
उत्तराध्ययन सूत्र ३२०३७ ४३ उत्तराध्ययन सूत्र ३२१४० ४४ वही, ३२१४१ ४५ वही, ३२१४३ ४६ वही, ३२१४६ ४७ वही, ३२१५० ४८ वही, ३२०५३ ४६ वही, ३२२५४ ५० वही, ३२०६२ ५१ वही, ३२१६३ ५२ वही, ३२१७१ ५३ वही, ३२७२ ५४ वही, ३२।७५ ५५ वही, ३२१७६ ५६ वही, ३२१७६ ५७ वही, ३२२८० ५८ वही, ३२१८४ ५६ योगशास्त्र (हेमचन्द्र) प्रकाश ४ ६० गीता २२६०-६७, ३।४१ . ६१ धम्मपद ११७-८ ६२ उत्तराध्ययन सूत्र ३२१०० ६३ उत्तराध्ययन सूत्र ३२।१०१ ६४ गीता ३१३४ ६५ गीता ३१६ ६६ गीता २०५६ ६७ उत्तराध्ययन सूत्र ३२।१०६ ६८ गीता २०६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org