________________
आह च पतञ्जलिः - " शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति । तमनुपश्यन् न तदात्मापि तदात्मक इव प्रतिमासते" इति विभक्तिसप्रधानाच्चाचेतनापि बुद्धिचेतनावतीवावभासते बाद महार्णवोप्याह "बुद्धिदान्तसर्व प्रतिविम्बकं द्वितीयदर्पणकल्पे स्पध्यारोहति । भोतृत्वमस्य न त्वात्मनोविकारापतिरिति पूर्व पक्षः " अथ - पुरुषोऽगुणोऽपरिणामी चेद् कथमस्य मोक्षोभविष्यति ? 'मुच्' धातोर्बन्धन विश्लेषार्थत्वात् बन्धस्यैव मोक्ष-मविष्यति अपरिणाम्यात्मनि वासनाश्लेशकर्मणा संबंधेन बन्धस्योत्पत्तिरेव न संभवति अत एवामनोनित्वे परलोकः संसारादिकमपि न भविष्यति ।
सत्त्वेऽपि चैतन्य शक्तिः सा विषय परिच्छेदशून्येति परस्परं विरुद्ध वचः । 'चिति संज्ञाने' इति ज्ञानार्थे 'चित्' धातु प्रयुक्तः । चित्यते अनयेति चैतन्यमस्ति । यदीयं शक्तिः स्वपरप्रकाशिका नास्ति चेद् कथं सा चेतनाशक्तिरुच्यते, यथा घटः । चेतनाशक्तेः प्रतिबिम्बं बुद्धवागन्तु नार्हति मूर्तधर्मत्वात् । मूर्तपदार्था एवं प्रतिबिम्बन्ते ।
1
भारतीय दर्शन में आत्म-मीमांसा
आत्मगतसुखदुःखानामनुभयो निराधार एवं आत्मनासार्क तेषां सम्वन्धाभावात् यदि सुखज्ञानं बुद्धिजन्यमुच्यते तदप्ययुक्तम्। सांख्यमते बुद्धं डत्वात् सुखदुःखादीनामनुभाविका सत्यपि बुद्ध स्वकल्पने विरोधाभासो भविष्यति । बुद्ध जंडत्वकल्पने ज्ञ यपदार्थानां ज्ञानाभावो भविष्यति ।
"
पद्यात्मकर्तास्ति ने भोक्ता अनुभवितापि कथं भवेत् ?वहारेऽपि कर्ताएव सफल भोक्ता भवति । अन्यस्य यस्य तृप्तिः कथं भवेत् ? यथा चैत्रस्य भोजनेन मैत्रस्य तृप्तिः, एतादृशो व्यवहारी नावलोक्यते भोक्तृ त्व कर कार्यकारणभाव सम्बन्धी हरयते। मोक्तृत्वं कार्यान्तरगतं कर्तुत्वं च कारणान्तर्गतम् । यथा कार्य मृत्तिकादिकारणमस्येव तथैव भोक्तृत्वानुगतं कर्तृत्वम् भोगीकरणीयमेव ।
अत एव धर्माचष्टरूपताप्ति तस्य वाह मात्रमेव जन्यो युज्यते तस्याभिमानात्म करनात्मधर्मस्थाचेनादुत्पादायोगात् ।
1
३११
'अचेतनापि बुद्धिचिच्छक्ति सानिध्याच्चेतनावतीयावभासते इत्युक्तं प्रतिभाति यथा यस्मिन्दर्पणे प्रतिबिम्बयते तस्मिन्दर्पणेऽपि चेतनापत्तिरापतिष्यति । तथा च चैतन्याचैतन्ययोरपरावर्तिस्वभावत्वेन पुरन्दरेणाप्यन्यथा कर्तृमशक्यत्वात् । किञ्चाऽचेतनापि चेतनावतीव प्रतिभासत इति 'इव' शब्देनारोपो ध्वन्यते । न चारोपोऽर्थक्रियासमर्थः । यथाऽतिकोपनत्वादिना समारोपिताग्नित्यो माणवकः कदाचिदपि मुख्यानि साध्यां दाहपाकायकिय कर्तु न समर्थ इति चिच्छक्तेरेव विषयाध्वसायो घटते न जडरूपाया बुद्ध रिति ।
धर्मादीनामात्मत्वात् । अत एवं बुद्धि
इत्यादि विचारानुसारेण कर्तृत्वं साक्षाद् भोक्तृत्वं च युक्तिसङ्गतं दृश्यते ।
विभुत्वं चाङ्गीकुर्वन्ति । देहाद् बहिरप्यात्मा सर्वत्र वर्तते सर्वव्यापकत्वादिति तेषां मतम् ।
Jain Education International
स्वदेह परिमाणः
स्वदेह परिमाण -- इत्यनेनापि नैयायिक वैशेषिक सांख्यादि-परिकल्पितमात्मनः सर्वगतत्वं निषिध्यते । नैयास्थि प्रभृतिभिर्दशनैरात्मनो वित्वं सर्वगत्वमीयते तवादिनोऽप्यात्मान एकरवं
परं चात्मनः सर्वव्यापकत्वमङ्गीकियते वेदात्मेतर पदार्थानां तव कथं संभवति । तथा च एकात्मनि अहं सुखी, अहं दुःखी, अहं ज्ञानी इत्याकारके प्रत्यये जाते सर्वात्मनि समानरूपेण सुख-दुःखादि ज्ञानं भविष्यति, सर्वव्यापकत्वात् । एकेन भोजने कृतेप्यन्येषां सर्वेषां क्षुत्तृप्तिरपेक्ष्यते । परं लोक व्यवहारेऽपि तथा नावलोक्यते । तथा च सुख-दुःखादीनां संवेदनापि सदृशाः समकालीना च भवतु, आत्मनः सर्वव्यापकत्वात् । यद्यात्मा सर्वव्यस्ति चेद्र – एक समयावच्छेद एव नृदेवतिर्यङ, नारकगतीनां भावाभावानां सुख-दुःखादि संवेदनानां ज्ञाता भविष्यति ।
----
परं सर्वासु गतिष सुख-दुःखादीनां वैषम्यमनुते एकस्व बन्ध-मोक्ष प्रसासन तथा दृश्यते सर्वे जीवाः स्वस्वकर्मविपाकानुसारेण बन्ध मोक्षं प्राप्नुवन्ति ।
इथं देहावहि सर्वव्याप्यात्मवादे महत्वापत्तिरापतिष्यति । तथा च देवाह्यात्मवाद आत्माकाशयोः को भेदो भविष्यति ? व्योमवदात्मविभुवाद आत्मनि क्रियापि कथं सम्भविष्यति ? अनेन च संसारास्तित्वमेव गच्छति । तथा चात्मविवाद ईश्वर मतवादिन आत्मनि जगत्वं कथं न स्वीकुर्वन्ति ? उभयव्यापकस्यात् । यचात्मैवेश्वर ईश्वरवार त्युच्यते चेदात्मनि कर्तृत्वापत्तिरापतिष्यति । कर्तृ त्वं तु समान स्वरूपं भविष्यति, अतः पापनरकादिवद भद्ररूपमीश्वरात्मनो भवेत् ।
भावार्थ स्त्वयमात्मा सर्वगतो न भवति, सर्वत्र तद्गुणानुपलब्धेः । यो यः सर्वत्रानुपलभ्यमानगुणः स सर्वगतो न भवति, यथा घटः तथाचाऽयम्, तस्मात् तथा व्यतिरेके व्योमादि ।
For Private & Personal Use Only
O
www.jainelibrary.org