________________
१६०
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : नवम खण्ड
३० तदा द्रष्टुः स्वरूपेऽवस्थानम् ।।३।। -पातंजल योगसूत्र, समाधिपाद । ३१ समाधिश्च परं योगं बहु भाग्येन लभ्यते ।
गुरो कृपा प्रसादेन प्राप्यते गुरुभक्तितः ॥ -घेरण्डसंहिता। ३२ समाधि समनावस्था जीवात्मापरमात्मनोः। -योगियाज्ञवल्क्य ।
त्रयमेकत्र संयमः ॥४॥ -योगदर्शन, विभूतिपाद । ३४ भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते ।
ज्ञातव्यं तत्पदं तुर्य तत्र कालो न विद्यते ॥४८॥ -हठयोगप्रदीपिका, चतुर्थोपदेशः । ३५ न गंधं न रसं रूपं न च स्पर्श न निःस्वनम् ।
नात्मानं न परं वेत्ति योगी युक्तः समाधिना ॥१०६॥ -हठयोगप्रदीपिका, चतुर्थोपदेश ।
***
सुबोधं बालजीवानां, यद्विविधः कथानकैः । माहात्म्यं साम्यतत्वस्य, तज्ज्ञेयं पण्डितैरपि ॥
आदिमतीर्थकृन्मातुर्भरतचक्रिणस्तथा । प्रसन्नचन्द्रराजर्षेश्चिलातिपुत्रयोगिनः ॥
-गि. प. शाह 'कल्पेश'
____
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org