________________
कुण्डलिनी योग : एक विश्लेषण
१८६
१७
१२ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ।।३।। -गीता अ. ३ । १३ स शैलवनधात्रीणां यथाधारोऽहि नायकः ।
सर्वेषां योग तंत्राणां तथाधारो हि कुंडली ॥१॥-हठयोगप्रदीपिका, तृतीयोपदेशः। उद्घाटयेत्कपाटं तु यथां कुंचिकया हठात् । कुंडलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥१०॥ -हठयोगप्रदीपिका, द्वितीयोपदेशः । कंदोर्ध्व कुंडलीशक्तिः सुप्ता मोक्षाय योगिनाम् । बंधनाय च मूढानां यस्ता वेत्ति स योगवित् ॥१०७।। -हठयोगप्रदीपिका, द्वितीयोपदेशः । आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥३६।। तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्यनं ज्ञानविज्ञाननाशनम् ।।४१।। -गीता अ. ३ । यस्ता वेत्ति स योगवित् ॥१०७॥ -हठयोगप्रदीपिका द्वितीयोपदेश । शिवस्याभ्यन्तरे शक्तिः शक्तेरभ्यन्तरे शिवः । अन्तरं नैव पश्यामि चन्द्रचन्द्रिक्योरिव ।। प्रसरं भासते शक्तिः संकोचं भासते शिवः ।। -सिद्धसिद्धांत संग्रह । सुप्ता गुरुप्रसादेन यदा जागर्ति कुंडली।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥२॥-हठयोगप्रदीपिका तृतीयोपदेशः । २० भावेन लभते सर्व भावेन देवदर्शनम् ।
भावेन परमं ज्ञानं तस्माद् भावावलम्बनम् । –रुद्रयामलतंत्र । बहु जपात् तथा होमात् कायक्लेशादिविस्तरैः। ऊर्ध्वरेता भवेद् यस्तु स देवो न तु मानुषः । -तन्त्र । नानाविधैर्विचारस्तु न साध्यं जायते मनः । तस्मात् तस्य जयः प्रायः प्राणस्त्र जय एव हिः ।। -योगबीज । प्राणायामक्षपितमनो मलस्य चित्तं ब्रह्मणि स्थितं भवति । प्रथम नाडीशोधनं कर्तव्यम् । तत: प्राणायामे अधिकारः । प्राणायामं ततः कुर्याद रेचक पूरक कुम्भकैः । प्राणापान समायोगः प्राणायामः प्रकीर्तितः ।। प्रणव त्रयात्मकं रेचक पूरक कुम्भकम् ॥ -श्वेताश्वतरोपनिषद् शांकरभाष्य अ.२। यत् किंचिन्नादरूपेण श्रूयते शक्तिरेव सा। यस्तत्त्वांतो निराकारः स एव परमेश्वरः ॥१०२॥ -हठयोगप्रदीपिका, चतुर्थोपदेशः । तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥११॥ --गीता अ. १० । नायमात्मा प्रबचनेन लभ्यो न मेधया न बहनाश्रुतेन ।
यमवैष वृणुते तेन लभ्यस्तस्मेष आत्मा वृणुते तनुं स्वाम् ।। -कठोपनिषद् । २७ कथं बिना रोम हर्ष द्रवता चेतसा बिना।
विनाऽऽनन्दाथकलया शुध्येद् अकत्या विनाऽऽशः ।।२३।। -श्रीमद्भागवत ११ स्कं, १४ अ.। २८ वाग गद्गदा द्रवते यस्य चितं रुदत्यभीक्ष्णं हसति कवचिच्च ।
विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥२४॥ -श्रीमद्भागवत ११ स्कं, १४ अ.। २६ राजयोगः समाधिश्च उन्मनी च मनोन्मनी ।
अमनत्वं लयस्तत्त्वं शून्याशून्यं परं पदम् ।।३।। अमनस्क तथा द्वतं निरालम्बं निरंजनम् । जीवनमुक्तिश्च सहजा तुर्या चेत्येकवाचकाः ॥४॥ -हठयोगप्रदीपिका चतुर्थोपदेशः ।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org