________________
20-30T
ORSCO
उपाध्याय श्री पुष्कर मुनि स्मृति-ग्रन्थ ।
साधना के शिखर पुरुष
-आचार्य श्री विजय यशोदेव सूरीश्वर
(जैन साहित्य मंदिर, पालीताना)
00
Face
साधना के शिखर पुरुष उपाध्याय श्री पुष्कर मुनिजी मुझे एक-दो बार मिले, बातचीत हुईं, लेकिन ज्यादा परिचय नहीं हुआ, मिलने का ४ विशेष मौका मिलता तो उनसे मिलकर आनन्द होता।
पुष्कर मुनिजी की साधना-आराधना विशिष्ट कोटि की थी। उन्होंने विशाल ज्ञान तथा साधनाबल द्वारा अपनी वाणी से हजारों लोगों को OP आत्मकल्याण के मुक्ति मार्ग पर चढ़ाया और अनेक आत्माओं को आध्यात्मिक प्रकाश से तेजस्वी बनाया था। देश के अग्रणी नेताओं ने भी - उनका आशीर्वाद प्राप्त किया है। ज्ञान और संयम की सुवास सबको आकर्षित क्यों नहीं कर सकती? PPS उनके जाने से आध्यात्मिक शक्ति का क्षय हुआ है, लेकिन आनन्द की बात यह है कि वे संघ को आचार्य श्री देवेन्द्र मुनिजी जैसा श्रेष्ठ SD व्यक्तित्व भेंट कर गये हैं।
उनकी आत्मा जहाँ हो, वहाँ शांति प्राप्त करें।
श्रद्धा पुष्पाञ्जलिः
-आचार्य श्री पद्मसागर सूरीश्वर
Posta.00000000bardanypay
P600
साहित्यपुष्करे जातः पुष्करः पुष्करो मुनिः।
द्योतयेत् कृतिभिः नित्यं, पुष्करः शरदां शतम्॥ भारतीय वाङ्मयाम्भोनिधौ जैनाचार्याणामपूर्वयोगदानमद्यापि जगति रलाकरत्वं धार्यते। यत्र कुत्रापि येषु केष्वपि विषयेषु तत्वदर्शनेषु पाच्यार्वाचीनग्रंथेषु वा अवलोकनं क्रियते तत्र तत्रैव तेषामपूर्वदर्शनचिन्तन मुक्ता समृद्धयः सर्वत्रोपलभ्यते।
सहस्रेभ्यः वत्सरेभ्यः श्रमणसंस्कृतेरुपासकाः संस्कृतसाहित्येषु प्राकृतसाहित्येषु वा भण्डारं परिपूरयितुमनवरतः सन्नद्धाः वर्तन्ते। 3 विंशतिशत्यामपि श्रमणसंस्कृतिधारानवरत प्रवाहितास्ति जैनाचार्याः निरन्तरं रचनाक्षेत्रे संलग्नाः सन्ति। आधुनिकेषु विद्वद्वर्येषु उपाध्यायश्री - पुष्करमुनेः स्थानं महीयमानं वर्तते। स्वमौलिकरचनाभिः तेन श्रेष्ठत्वमरत्वं प्रापितमस्ति।
मौलिक ग्रन्थरचनाभिः जिनसाहित्य पुष्करिण्यां पुष्करमिव सुरभिणा सौरभवन्तमस्ति। मुनेः व्यक्तित्वं काव्यगगने स्वगच्छाकाशे च पुष्करोपमं चकासते स्व कृतिमयूखैः।
ज्ञानगंगास्वरूपोऽयं महाभागः मनीषिणां कृते चिन्तनावगाहने अनिर्वचनीयमानंदसंदोहत्वमनुभूयते। तेषां महाभागानां जीवनम्-"इह भविए do- वि नाणे, परभविए वि नाणे, तदुभयभविए वि नाणे" पुण्यानुयोगेन सूर्यनगर्यां (जोधपुरे) मयापि चातुर्मास समये सम्मेलनस्ययोगः प्राप्तः। GER मयानुभूतं निर्मलमानसोऽयं विनम्रभूतिरासीत्। जैनकथासाहित्यैकादशोत्तरशतकथाकुसुमैः कथारचनायां कीर्तिमान स्थापितमस्ति। निबन्ध60 प्रवचनविधायामपि भवद्भिः मौलिक चिन्तनरूपाणि नवनीतानि यथा जैनधर्मेदानम् ब्रह्मचर्यम्, 'श्रावकधर्मदर्शनम्' एतानि पुस्तकानि सुरचितानि। काव्यक्षेत्रेषु 'श्रीमद्-अमरसूरिकाव्यम्' 'विमलविभूतयः' 'पुष्करपीयूषम्' काव्यग्रन्थाः विरचय्य सुहृदां हृदयेषु पीयूष-प्रवाहो प्रवाहितः। द्वितीयावसरो मुम्बापुर्यां तैः सह संयोगस्य मया प्राप्तः।। तेषां महाभागानां जिनसिद्धान्तनिष्ठां तपसाधनां ध्यानयोगे मनोयोगं च द्रष्ट्वाहमपि अतिप्रभावितोऽभवम्। माननीयोऽयं मुनिः निस्पृहयोगस्वरूपस्यादर्शो पूज्यश्चासीत्। जिनसमाजे तेषामतीवोपकारः कथं वयं विस्मरामः।
आचार्य देवेन्द्रमुनिभिः तेषां स्मृती अनुपम स्मृतिग्रन्थस्य प्रकाशनं क्रियते श्रुत्वैतत् अतीव प्रसन्नमानसोऽहं स्वश्रद्धापुष्पाञ्जलिस्वरूपं
भावार्चनस्वरूपञ्च यत्किञ्चित् हृदयभावं समर्पयामि। ०००
जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वराः। 1290करवाजापरतावातार Samedication tinlenaldhaROIDS.2000 24 ad6000
००००००302003)
6009999
For Prste & Personal use only 502020000PACCO-
9 60200
OU
R
C0oww.sainelibrary.org