________________
परिशिष्ट
अमरकाव्य में भोजनार्थ निमंत्रित मानसिंहके अपमानका विवरण
उत्कटमानसः ।
॥२६॥।
'शते षोडशके त्रिंशन्मितेऽब्दे गुर्जर स्थिते । मानसिंहो मेदपाटे आयातः पुनरुद्भटः ||२३|| अथैकदा प्रोद्धतमानसिंहं प्राघूर्णिकीभृतमभूतपूर्वम् । निमंत्रयामास सुग्रमंत्रः प्रतापसिंहः प्रचुरप्रतापः ||२४|| उदयसागरनामजलाशय प्रविलसत्तट रसवतीकरणाय तदादिशत् द्विज (ज) नानवनीशशिरोमणिः ||२५| तदा नरैस्तत्र तु पाकशाला कृता प्रयुक्ता सकलैव शाला । मिष्टैः शुभान्नैर्धृतपक्वयुक्तैर्लेह्यादिपेयादिक भोज्य सं आकारितस्तत्र तु मानसिंहः समागतो भाग्यमिहेति जानन् । सुभोजनं राणमहीश्वरेण सहकपंक्तौ मम भावि तस्मात् ||२७|| मुदोपविष्टः सुविशिष्टशिष्ट: कुलीनराजन्यपवित्रपंक्तौ । महानसे वीरगणैः समेतः स मानसिंहो विरराज सिंहः ||२८|| प्रतापसिंहो बहुवस्तुसिद्धयै, उच्चैः समुत्सार्य विशालचाल । बाह्वोः समाज्ञापयति स्वकीय समस्तलोकेभ्यः उदारवीरः ॥२९॥ स्वर्णादिपात्रेषु समस्त वस्तूनि सूदैः परिवेषितानि । अपूर्वरूपानि च तानि दृष्ट्वा सुविस्मयं प्राप स मानसिंहः ||३०|| स मानसिंहो निजगाद वाक्यं प्रतापसिंहं प्रति देव शीघ्रं । आयाहि पंक्तौ शुभभोजनार्थमुच्चासने चोपविशत्वितीश ॥३१॥ प्रतापसिंहस्तु तदीयवाक्यं चक्रे श्रुतं वाश्रुतवत्तदैव । पुनर्जगादाथ स मानसिंहस्तदेव वाक्यं महता स्वरेण ||३२|| राणेश्वरो मे जठरे स्मिष्टभार इत्यब्रवीत्कूर्म नरेशपुत्र । कुमारस्त्वायात्त्ववदत्तदेति प्रतापसिंहस्तु पुनर्बभाषे ||३३|| स वस्तुसिद्धिं विदधाति धन्यां श्रुत्वाखिलं निर्मलमानसः सः । ज्ञात्वा तथैवेति च मानसिंहश्चकार सद्भोजनमादरेण ||३४|| वीरः प्रवृद्धैस्तु तदा तदीयः प्रतापसिंहाशयशौर्यविद्भिः । कृतो विचारो मनसा दृशा च मिथो न युक्तात्र भुजिक्रियेति ||३५||
१. गते शते षोडश एकहोन त्रिंशद्गतेऽब्दे शुभ फाल्गुनेऽभूत् ।
Jain Education International
For Private & Personal Use Only
विविध: ३३१
www.jainelibrary.org