________________
इतिहास - रत्न - सिद्धान्ताचार्य शोधमनीषि-विद्यावारिधिजैन श्वेताम्बराम्नायिक- राजस्थान विद्वत्कुल- शिरोमणिश्रीमद् अगुरुचन्द्र-नाहटा-पट षष्टि-पूर्ति समारोह - प्रशस्तिश्लोक- द्वादशी
Jain Education International
कृतिरियं गोड-श्रीसुनीति कुमार देवशर्मणाः काश्यपस्य । ख्रिस्ताब्दा: १९७६ वर्षे मार्चस्य द्वादशे दिवसे ॥
हरिद्वयं
भारते मरुदेशस्य विश्रुतं ख्याति पञ्चकम् | शूरता राजपुत्राणां सूरिता विदुषा तथा ॥ १ ॥ उद्योगे नेतृता ख्याता कौशल्यं तु कलामु च । दायन्ते वणिजो वित्तं धर्मदेयाय साधवः || २ || राजानो यत्र योद्धारः स्त्रियः सर्वा पतिव्रताः । सम्मानं देशमातुर्यै: प्राणैरपि सुरक्ष्यते ॥ ३ ॥ व्रजादपि कठोरं हि वोराणां यत्र जोवनम् । वीराङ्गणा-चरित्रन्तु मधुरं कोमलं मृदु ॥ ४ ॥ मरुवाट नदीहीनं वालु-पर्वत-सङ्कलम् । रुक्ष भूमि श्रमिष्णु-जन-पोषणम् ।। ५ ।। निखिल - पृथिवी-व्यापी व्यापारो मरु-वासिनाम् । न केवलं तु व्यापारे विद्यासु मानवीषु च ॥ ६ ॥ मानसिक्यां तथात्मिक्यां सदा धन्या मरोः कृतिः । प्रख्याता मरु-वाटस्य श्रेष्ठिनः सूरिणस्तथा ॥ ७ ॥ विद्या- विनय धेर्येण पूर्णा लोकहिते रताः । अधुना मूनि तेषां वै अगुरुर्नाहटान्वयः ॥ ८ ॥ बीकानेर- वास्तव्यः स सत्शिष्यैरनुसेवितः । प्रज्ञान-सौरभेनास्यामोदितं सुधियां जगत् ॥ ९ ॥ सर्वेषां वदनीयो यो शीलेन सुकृतेन च । सर्व-शास्त्रे बुध-श्रष्ठ आर्षे जैने च वैदिके ॥ १० ॥ इतिहासे पुराणं च भाषासु निखिलास्वपि । संस्कृते प्राकृते तद्वत् पिङ्गले डिङ्गलेऽपिच ॥ बहुभाषा-विलासो य आङ्ग्ल-गूर्जर हैन्दवे || ११ | षट्षष्टिवर्षपूर्ति सञ्जाता तस्य जीविते । अगुरुचन्द्र सूरि-श्रीर् जीव्याद् वै शरदः शतम् ||१२||
For Private & Personal Use Only
www.jainelibrary.org