________________
शुभ
सन्देश १५१ अभिनन्दन श्लोका 0 बाबूराम शास्त्री, उज्जैन
कामना नन्दाब्ध्यङ्क१ महीमिते रविदिने, ज्येष्ठासिते पक्षके । जातो यस्त्रिजयातिथो शुभतमे, श्री जावरे मालवे ।। माता फूलि सती च यस्य चपलोत्, रत्यादिचन्द्रः पिता। तं भक्त्या सततं नुवे गुरुवरं, कस्तूरचन्द्राभिधम् ॥१।। नेत्रग्रहेमेदिनी२ परिमिते, श्री खूबचन्द्रान् गुरून् । यातस्तत्पुरसन्निधौ गुरुवरैः, ज्ञानामृतस्तोषितः । निविण्णो भवसन्ततेः समभवत्, दीक्षार्थितां यो ययौ । तं भक्त्या सततं नुवे गुरुवरं कस्तूरचन्द्राभिधम् ।।२।। आचार्यः परिचिन्त्य साधुभवने, प्राप्तोत्सुकं तन्मनः । मङ क्षु रामपुराय यं प्रदिदिशे, प्राप्तु मुनेः सम्पदाम् ।। तत्र श्री गुरुनन्दलालसविधे, दीक्षां प्रपेदे पुनः । तं भक्त्या सततं नुवे गुरुवरं, कस्तूरचन्द्राभिधम् ॥३॥ श्री श्री श्री गुरुनन्दलालमुनिराट, कृत्वा मुनि तं पुनः । नेश्राये गुरु खूबचन्द्र सविधे, सम्प्रेषयामास यम् ॥ तत्रागत्य पपाठ यो गुरुवरात्, भाषाञ्च हिन्द्यादिकां । तं भक्त्या सततं नुवे गुरुवरं, कस्तूरचन्द्राभिधम् ॥४॥ योगाभूषण खूबचन्द्रमुनि य, ज्ञानस्तथा शिक्षितः । जातस्तत्र सुधी सनिश्चलमतिः, ज्योतिर्विदामग्रणीः ।। शास्त्राणामपि पारगः परहिते, यो विस्रसा संगतः । तं भक्त्या सततं नुवे गुरुवरं, कस्तूरचन्द्राभिधम् ॥५॥ सम्यग्दर्शनधारिणं मुनिवरं, धर्मामृत स्येन्दिमम् । यं ध्याताऽपि पुनः सदैव मुनिवत्, शुद्धो नरो जायते ॥ विश्वेषां हितकारक शुभहृदं, विश्वोपकारे रतम् । तं भक्त्या सततं नुवे गुरुवरं, कस्तूरचन्द्राभिधम् ॥६।। राजस्थान् पुरुषान् तथा जनपदान्, श्रीगुर्जरस्थान् बहून् । यात्रायां सम्बोधयन् सुवचनैः, धर्मामृतं पाययन् ।। यश्चक्रे मनुजान् बहून् वृषरतान्, देशान् युनानः सदा । तं भक्त्या सततं नुवे गुरुवरं, कस्तूरचन्द्राभिधम् ।।७।। सर्वेषामपि सौख्यदं मुनिवरं, श्री ज्ञानलाभप्रदम् । ज्योतिः शास्त्रविशारदं गुरुवरं, कस्तूरचन्द्रं पुनः ।। वार्धक्यात् रतलामगं शुभतमं, शान्तिप्रदं कामदम् । तं भक्त्या सततं नुवे गुरुवरं, कस्तूरचन्द्राभिधम् ।।८।।
१ वर्षिणिम् १६४६ ।
२ वर्षिणिम् १९६२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org