________________
३२४ : श्री महावीर जैन विद्यालय सुवर्ण महोत्सव अन्य
__ प्रशस्तिलेखाङ्क-७ अमन्दपदनिस्यन्दपदप्रेमपचेलिमाः। वाचः श्रीवस्तुपालस्य वन्द्या वाचस्पतेरपि ॥१॥ सिद्धे सिद्धनृपे, शनैरवसिते राज्यप्रतापो दृढो (? पे दृढे)
जाता गूर्जरनिर्जरेन्द्रमहिषी गोपोपभूम्यैव भूः। कारुण्यादुपकारिणो भगवतस्तद्वस्तुपालच्छलात्
सर्गोऽयं सुकृतैः सतां परिणतः श्री-वाङ्मयो वेधसः ।। २ ।। लक्ष्मी नन्दयता, रतिं कलयता, विश्वं वशीकुर्वता,
अक्षं तोषयता, मुनीन् मुदयता, चित्ते सतां जाग्रता । संख्येऽसङ्ख्यशरावली विकिरता, रूपश्रियं मुष्णता,
नैकध्यं मकरध्वजस्य विहितो येनेह दर्पव्ययः ॥३॥ शेषाहिः सह शङ्करेण, शशिना राका, सरो मानसं
हंसैः, कैरविणीकुलानि शरदा, गङ्गा तुषाराद्रिणा । सम्भूयापि न यस्य विश्रुतगुणग्रामस्य जेतुं क्षमाः
स्नानोत्तीर्णसुरेन्द्रदन्तिरदनच्छायावदातं यशः ॥ ४॥ . कस्तूरिकापङ्ककलङ्कितानि वक्त्राम्बुजानि द्विषदङ्गनानाम् । प्रक्षालयामास चिराय चारु यत्खड्गधारामलिनप्रवाहः ॥५॥ नैवान्यः स्पर्द्धमानोऽपि ववृधे यस्य कीर्तिभिः । ऋते वियुक्त वैरिस्त्रीगण्डमण्डलपाण्डुताम् ॥६॥ असावाद्यः सर्गः शिबि-बलि-दधीचिप्रभृतयो
विधातुक्सेन व्यवसितवतो दातृविधये। कलौ संक्षिप्तैतत्प्रकृतिपरमाणूच्चयमयः
समासेनेदानी स्फुटमयममात्यैकतिलकः ॥ ७॥ सौभ्रानं पितृभक्तिरत्र निबिडा मैत्रीति रामायणी
येनाश्रावि नृशंसभार्गवभुजोपाख्यानवजे कथा । किश्चान्यत् तपसः सुतो नरपतीनाक्रम्य यत्रेष्टवान् ।
पर्वाऽऽसीदधिकं तदेव रतये यस्यानिशं भारतम् ॥८॥ मुञ्ज-भोजमुखाम्भोजवियोगविधुरं मनः। श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती ॥९॥ देवे स्वर्गिण्युदयनसुते वर्तमानप्रभूणां
दूरादर्थी विरमति बत! द्वारतो वारितः सन् । दिष्ट्यै तस्मिन्नपि कुसमये जातमालम्बनेन स्वच्छे वाञ्छा फलति महतां वस्तुपाले विशाला ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org