________________
૩૧૬ : શ્રી મહાવીર જૈન વિદ્યાલય સુવર્ણમહોત્સવ ગ્રન્થ
प्रशस्तिलेखाङ्क - ३
Jain Education International
पाणिप्रभापिहितकल्पतरुप्रवालचौलुक्यभूपतिसमानलिनीमरालः । दिक्चक्रवालविनिवेशित कीर्त्तिमालः सोऽयं चिरायुरुदियादिह वस्तुपालः ॥ १ ॥
एकस्त्वं भुवनोपकारक इति श्रुत्वा सतां जल्पितं लज्जानम्रशिराः स्थिरातलमिदं यद् वीक्षसे वेद्मि तत् । वाग्देवीवदनारविन्दतिलक ! श्रीवस्तुपाल ! ध्रुवं
पातालाद् बलिमुद्दिधीर्षुरसकृन्मार्ग भवान् मार्गति ॥ २ ॥ न जातु विश्राम्यति तावकीना दीनार्त्तिनिर्वासक ! वस्तुपाल ! | जिह्वा परेषां गुणमाददाना करद्वयी च द्रविणं ददाना || ३ || कर्णेऽभ्यर्णमुपागते सुरपतेर्वैरोचने रोचय
त्युच्चैरात्मरुचा भुजङ्गभुवनं प्राप्ते शिवत्वं शिबौ ।
जातः कालवशेन यः किल खिलस्त्यागस्य मार्गः पुनः
सोऽयं सम्प्रति वस्तुपाल ! भवता श्रेयस्कृता वाह्यते ॥ ४ ॥
वस्तुपालः कथं नाम नाऽयं जीमूतवाहनः १ । उपक्रियामहीनां यः करोति द्विषतामपि ॥ ५ ॥
उल्लासितपल्लवकः कल्पतरुः कल्पते न संवदितुम् । सुमनःसमृद्धिमधिकां पालयता वस्तुपालेन ॥ ६॥ करोऽयं 'कल्पद्रुस्तव कमलवासा च दृगसौ
सुधासूक्तिः सैषा शिशिर कर बिम्बं सुखमिदम् । तदित्थं पाथोधेर्मथनहृतरत्नस्य भवता
समुद्रेणोपम्यं भवति सचिवेन्दो ! किमुचितम् १ ॥ ७ ॥ प्रायः सन्ति नराः परापकृतये नित्यं कृतोपक्रमाः
कस्तान दुस्तर दुष्कृतोत्र दुरालोकान् समालोकते ? | द्रष्टव्यस्तु स वस्तुपालसचिवः षाड्गुण्यवाचस्पति
र्वांचा सिञ्चति यः सुधामधुरया दुर्दैवदग्वं जगत् ॥ ८ ॥ वैरोचने चरितवत्यमरेशमैत्रीमेकत्र नागनगरं च गते द्वितीये । दीनाननं भुवनमूर्द्धमधश्च पश्यदाश्वासितं पुनरुदारकरेण येन ॥ ९ ॥ कुत्रापि नोपसर्गो वर्णविकारो निपाततो वाऽपि । सचिवोत्तमेन रचिता न व्याकरणस्थितिर्येन ॥ १० ॥
ते तिष्ठन्त्यपरे नरेन्द्रकरणव्यापारिणः पारणां
ये नित्यं पवनाशना इव परप्राणानिलैः कुर्वते । स्तोतव्यः पुनरश्वराजतनुजो यः सारसारस्वताधारः कारणमन्तरेण कुरुते पथ्यं पृथिव्या अपि ॥ ११ ॥
For Private & Personal Use Only
www.jainelibrary.org